पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०६ श्रीरङ्गरामानुजमुनेिविरचेिता

  • यदप्युक्त प्रकृतस्यैब महतों भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं ि विज्ञाना

त्मभावेन दशयन् विज्ञानात्मन एवेदं द्रष्टव्ये दशेयतीतेि । तत्रापीयमेव त्रिसूत्री योजयितव्या - प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । इदमल प्रतिज्ञातम्--' आत्मनि विदिते सर्वे विदितं भवति , 'इदं सर्वे यदयमात्मे ! ति च । उपपादितञ्च सर्वस्य नामरूपकर्मप्रपञ्चस्य एकप्रसवत्वादेकप्रलयत्वाञ्च दुन्दुभ्यादिदृष्टान्तैश्च काथै कारणयोरव्यतिरेकप्रतिपादनात् । तस्य एव प्रतिज्ञायाः सिद्धिं सूचयत्येतलिङ्गम् यन्महतो भूतस्य भूतेभ्यस्समुत्थानं विज्ञानात्मभावेन कथितमिति आश्मरथ्य आचार्यो मन्यते । अभेदे हि सति एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः । उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामथ्र्यात् संप्रसन्नस्य परेणात्मना ऐक्यसम्भवादिदमभेदाभिधानमित्यौ डुलोमिराचार्यो मन्यते । अवस्थितेरिति काशकृत्स्रः | अस्यैव परमात्मन अनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्र आचार्यो मन्यते । नन्वात्मोछेदाभिधानमेतत्, 'एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतेि न प्रेत्य संज्ञास्तीति । कथमेतत् परस्पराभेदभिधानम् ? नैष दोष । विशेषविज्ञान विनाशाभिप्रायमेतद्विनाशाभिधानम्; नात्मोच्छेदाभिप्रायम्' इति । ततश्च पुरोवदिशाङ्करभाष्यार्थोऽसाद्वाक्यात् यथा सिद्धयति, तथा अध्या हारव्युत्क्रमादिकमाश्रित्य योजनीयम् । प्रकरणस्य परमात्मपरत्यै न नेिवारयतीतेि । ननु, * एवं वा ऑरे अयमात्मा अनन्तरोऽबाह्यः कृत्स्रः प्रज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाये । त्यादिना प्रकृतस्य द्रष्टव्यानन एव अयमितेि परामृष्टस्य विज्ञानात्मभावेनोत्पत्तिविनाशवर्णनात् कथमुत्पत्तिविनाशश्रवणं प्रकरणस्य परमात्मपरतां न निवारयेत्। । “ द्रष्टज्यस्यात्मनी जीवाचिशब्दांनर्देशकृताया अपरमारभस्वर्शकाया निराकरणीयत्वा ? इतेि स्वयमेव वक्ष्यमाणत्वाचेति चेत्-- सत्यम् । अविकृतस्य ब्रह्मणो जीवभावेनावस्थानं न संभवतीत्यादिदूषणान्तरे तात्पर्यात् । अभेदव्यपदेशनिर्वाहस्त्यत्यन्तापेक्षित इति । एतेन “इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ) इत्यधिकरणे, “एवं विलक्षणत्वे सिद्धे सामानधिकरण्यनिर्वाहार्थम्, * अवस्थितेरिति काशकृक्षः ? इति