पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०८ श्रीरङ्गरामानुजमुनेि विशचिता ॐ यत्किञ्चित्सृज्यते येन सत्त्रजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत् सर्वे वै हरेस्तनुः ॥ ण् ३ति सर्वस्याऽपि शक्तिथनायस्वात् प्रकृतेर्विशेषणत्वमिति भावः । वेदान्तैरेवेति व्याख्येयं पदम् । तद्विशेषणतयेति “ तेनैदाधिष्ठिता जगत् " इति वामये अर्थतः प्रधानस्यापीश्वरस्य तृतीयया। प्रथमान्तविशेषणत्वप्रतिपादनमविरुद्धमिति द्रष्टव्यम् । मायां प्रति प्रेरकत्वमिति । ईशनं हि नियमनम् । तच्च प्रेरणम् । तत्र प्रेयकायां संनिधानात् मायाया एव प्रेर्यत्वं लभ्यत इति भावः । इदमुपलक्षणम्

  • मायां तु प्रकृतिं विद्यात् " इत्यत्र प्रकृतिशब्द उपादानपरः । "जनक

प्रकृतिः ", "प्रकृतिश्व प्रतिज्ञादृष्टान्तानुपरोधात् ” इत्यादिवत् । ततश्च मथाया उपदानवस्य, मायाविन ईश्वरत्वस्य च प्रतिपादनात् निमित्तोषादनभेदः श्रुतिप्रति- पञ्च इति पूर्वपक्षिणो हृदयमित्यपि द्रष्टव्यम् । उपदानवं समर्थयतीति केचित् कशे पाठो दृश्यते । तत्र परिवृढमचष्टे परिवृढ्यतीतिवत् समर्थशब्दात् , तत्करोतीति णिचि परस्मैपदं निर्वोढव्यम् । समर्थयत इति पठतु सुगम एव । 'एवमेत्र हीत्यादिभाष्यं श्रुत्यनभ्युपगमपक्षप्रतिपादकवयव्यवहितमपि हि शब्दारस्यानुरोधेन व्यवहितश्रुत्यनुग्राहकपरंतया ह्याचष्टे - कारणश्रुतेरिति । (पूत्रोंक्तेतीति ? ।)'.. ....................................... अर्थद्वयसधनपसया योजनम् ............ मात्रसाधनपरतया योजनमयुक्तमिति भावः । ....................

ननु परिणामादिति सूत्रप्रयोजनस्य , “न तु दृष्टान्ताभावात् ", " भोक्तूषरोरविभगवेत् - स्याल्लोकवस्", "लोकस्तु लीलाकैवल्यम् ”इत्यादिभिः कृतकरत्वाद्रेवर्थमित्याशङशह - द्वितीयाध्यायेषु बहुष्विति । , इदं तारकोदो टुण्डलितम् । कंचनस्यपि । वस्तुत इयं भावप्रकाशिकपक्तिरेखा स्यात् । परंतु कारणवश्रुतेरिति प्रतीकधारणम्युकम; अनन्वयात् । अतः प्रतीकेन परं पूर्वोक्तीत्येवंरूपेण भाव्यम् । 2. एतद धिकरणसिद्धान्तापक्रमप्रभृति-आत्मकृतेरितिस्त्रव्याख्यापर्यन्तभावप्रकाशिकाभाग स्त्रटीत इंडे तलकोशचशत् ज्ञायते ।