पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ( प्रनृत्यधिकरणम् १-४-७ ) ६१ परिणामती १४२७ इह प्रतिपक्षाच्छब्दादिवदति । शब्ददेव भूमितः" इत्यादाविति शे: । प्रधानकारणत्वादिनीनामिति - यद्यपि प्रधानकारणस्यवादिनीनां गौरनाथन्सवती । इत्यादीनां परमक्षप्रथन्तुवं नत्र भाष्ये कथ्यते - तथाsपि तमः प्रभूतेः शरीरत्वप्रतिपादन (ईश्वरस्य [ईश्वरशरीरस्त्र ? कथंन) शरीरवाचि शब्दानां शरीरिपर्यन्तचात् परमासपर्यन्तवं तेषामपि शश्दानामभिहितमेवेति भावः । सन साहित्यभावं विवक्षितमिति - आकाशमिन्द्रियैः संयुज्यत इत्यर्थः । आकशव्यदशायां स्पर्शरूपरसगन्धतन्मात्राणां नष्टत्वांद हे बहुवचने न तार्यः मिति । लयशब्देन जीवत्रसंणोः स्त्रलपैक्चेत्यादि । अत्र ‘अविभागपत्ति दशायामपि चिद्वस्तु अतिसूक्ष्म सकर्मसंस्करं तिष्ठति " इति ष्ठमाश्रिस्य प्रथमतृतीय व्याख्याने; चिदचिद् अतिसूक्ष्मम् ’ इति पृष्ठमाश्रित्य द्वितीयव्याख्यानमिति द्रष्टव्यम् । श्रुत्यन्तरैकार्यादिति । “ न जायते म्रियते वा विपश्चित् " इत्यादिं श्रत्युत्तरैकार्यादित्यर्थः । परभारमनैकीभूतयन्तसूक्ष्मचिदचिद्वस्तुशरीरादेकं सादेवाद्वितीअ ण् इतितं भष्ये अंत्यंतवूक्ष्मचिदचिद्वस्तुशरीरादित्यस्य एक देवाद्वितीयादिश्येतद्धंख्यानर्हपत्वमिभिधायें सूक्ष्मचिदचिच्छीरकंस्वाभ्युपगमे एकसदेवाद्वितीयदित्येतवं दृष्टान्नं आचष्टे - यद्वाऽऽनन्दवल्यामिति । उदाहृत१५ो छेति । स तपोऽतप्यंते ? यदिष्वित्यर्थः । तेथ अलोचनं इत्यस्माद्धातोरिति। यद्यपि तप आलोचनं इति धातुर्गणे न पंटिंnः । तैल ’ तखें सन्तप इति शब्दकरणे पठ्यते ; तप ऐषीर्यं चेति दिवादौ ; तयं दोIह सूतिं चुरादौ - तथापि धातूनामनेकार्थवत् अलोचनमप्यर्थ इति भावः । . घटकस्थं वाक्यविशेषस्येति । भेदाभेदञ्चन्निघटकस्य, “ तदैवानुप्रविशत्' इत्यादेरित्यर्थः । ननु, सुष्टानुप्रात्रिशदितिं दृष्टञ्चनतरमेवानुप्रवेशश्रवणात् चिक्रियमाणे- द्रक्ष्यस्यापीति विक्रियमाणावस्थायामेवमस्या अवस्थानं कथमुच्यत इत्याशङ्कग्रह तत् सृष्ट्वा तदेवानुप्रविशदियदि । झाप्रत्ययभरस्योपसङ्गमभिप्रग्रहं यद्ध सृष्टिपूर्धकेति । अस्मिन् पत्रे विंक्रियमाणद्रव्यस्यापीत्यस्य निर्वाइनह तदनी मिहोक्तमिति ? ततश्च ‘तत् युद्धे ति वाक्ये स्थित्यर्थानुप्रवेशः कथ्यते ।