पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अन्नराधिकरणम् ४३१ ौ; बिद्युदिति । य एव विद्युति पुरुषो छुट्यते, सोऽहमसि " वाट्टमस्मीति । स इत्याि ते होचुरुपकोसलै सोम्य तेऽस्मद्विद्या चात्मविद्या च । आचार्येनु ते गतिं वक्त ! अञ्जगाम हास्याचाथैः तमचाऽभ्युवाद उपकोसला इति । भगव इति ह प्रतिशुश्राव ! ब्रह्मविद इव सोम्य ते मुग् भाति : को नु त्वानुशासेति ! को नु माऽनुक्षि-यात् भी इति इष्टापेव हुिते । इमे नूनमीदृशा अन्याट्टशा इति हाग्रीनभ्यूदे । किं नु सोभ्थ किल तेऽवोचन्निनि, इदमिति ह प्रतिजज्ञे । लोकान्वात्र वेिल सोम्य ते अवोचन्, अहं तु ते तद्वक्ष्यामि यथा पुष्कर लाशेो आपो न क्षिप्यन्ते, एवमेवंविदि पापं कर्म न क्षिप्यत इति । ब्रवीतु मे भगवानिति । तस्मै होवाच, थ एत्रोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच ; एतदमृतमेतदभयमेतत् ब्रहेति । तद्यद्यप्यस्मिन् सर्थिव उदकं वां सिञ्चति, त्र्मनी ह्येव गच्छति । एतं संयद्वाम इत्याचक्षते; एते हि सर्वाणि वामान्यभिसंयन्ति । सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद । एष उ एव वामनी: ; एव द्वेि सर्वाणि वामानि नयति, सर्वाणि वाभानेि नयतेि य एवं वेद । एष उ एव भामनी: ; एष हि सर्वेषु लोकेषु भाति । सर्वेषु लोकेषु भाति य एवं वेद । अथ यदु चैवास्मिन् शत्र्यं कुर्वन्ति, यदु च न, अर्चिषमेवाभिसंभवन्ति अर्चिषोऽहर आपूर्यमाणपक्षम् , आपूयमाण पक्षवान् षडुःड्डे: ति मासास्तान्, मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याश्चन्द्र मसं चन्द्रमसो विद्युम्। तत्पुरुषेऽमानवः स एनान् ब्रह्म गमति । एष देवपथेो ब्रह्म पथः । एतेन प्रतिपद्यमान इ मानवमावर्त नावर्तन्त ! लेि श्रतिक्रमः । श्रुत्यनुरोधेन सूत्रं योजयित्वा सूत्रानुरोधेन श्रुतिं योजयति-तद्गुण्णसारत्वा दिति न्यायेनेति । अयं तु हेतुध्यतिरेकोक्तिनिरपेक्ष इतीति । इदमुपलक्षणम्-- स्वसद्भावसाधने, हेत्वन्तरनिरपेक्ष इति द्रष्टव्यम् । अत एव भाष्ये सामान्यतः, “एवकारो. नैरपेक्ष्यं द्योतयती'युक्तम् । ततश्च ब्रह्मणः प्रस्तुतत्वेऽप्यििवद्याव्यवहितत्वात् नस्य परामर्शः। अतः सुखििशष्टाभिधानादिति हेतोरसिद्धिरिति य शङ्का, सापि नैरपेक्ष्यद्योतके नैवकारेण सूलकृता व्यावस्यैत इति भाष्याभिमाय इति भावः । अङ्गानामप्यङ्गिफला विरुद्धेति । पन्नधारणोपयुक्तमस्तरतिपतिरुपतया ऋत्वर्थस्यैव सतः प्रस्तरप्रहरणस्य श्रुतिविनियुक्तायुरादिफलप्रतिपादकसूक्तवाककरणकत्वान्यथानुपपत्या फलसाधनत्ववत्