पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( प्रकृधिकरणम्. १-४-७) ६११ } इति । अत एव, ‘सदा स्नानं यमकुरुते ’स्य व्याख्यातम् । अन्यस्यादिरूपेण स्त्रकार्यत्वस्योपपतेः । एतेन “साक्षच्चोभयनानात्", ""योनिश्च हेि गीयते' इति युज्यन्तमपि ध्यायतमिति अत्रोच्यते । यवेकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां सादृश्यमNधान्याभ्यां गौणमेव सर्वविज्ञानमभिहितं सत् , तहैिं, 'कथं नु भगवः स आदेश भवती ' ति प्रश्नस्य, ‘यथ? सोयैकेने ' ति प्रतिवचनस्य चासक्तचापरे। ब्रह्मविज्ञानेन प्रपञ्चज्ञातयस्य मुख्यतयां कृतधृतिसन्दर्भ सामञ्जस्यात् । एवं युपाख्यायते - उद्दको वास्तणिः स्वपुत्रं तक्रेतुं स्वनियोगात् द्वादश वर्षाणि गुरुकुले स्थित्वा सर्वान् वेदान् अधीय प्रतिनिवृतम् , ‘उंस समादेशमप्राक्ष्यो येनभृतं श्रुतं भवति अमतं मतमविज्ञातं विक्षतम् ' इति पृष्ट, ‘कथं नु भगवः स आदेशः ’ इति एकविज्ञानेन सर्वविज्ञानं कथं नूपपद्यत इत्याशयवता पुनः पृष्टः, मृत्पिण्डादिदृष्टान्तैः तदुपपादयामासेति । यद्यत्र सर्वविज्ञानं भाषायाञ्चभमयं गौः स्यात् , तद । प्रधानज्ञानेन सर्वमन्यदप्रधानमविदेतमपि फलतो विदितप्रायं भवती- त्यस्यार्थस्य (मिप्रयस् ) लोकसिद्धत्वेन एकविज्ञानेन सर्वविज्ञानस्यानुषपतिं पश्यतः, ‘कथं नु भगवः स आदेश ’ इति प्रश्नो न स्यात् ; तमिप्रायानभिज्ञेनं कृतेऽपि प्रश्ने, प्राधान्यात् साइमा सत्रं स्यादित्येव प्रत्यवक्ष्यत । नैतदुभये युधभते । 'वचर्भणं विकारो नामधेयमेति दृष्टान्तेऽपि तदुपपादनमथनमन वलम्बनमेव स्यात् । तथा, “ बहु स्यां प्रजायेये यभिध्योपदेशोऽपि उपदानवोर् पदक एव “ ततेजोऽसृजत " इत्यादिना अनन्तरवक्ष्यमाणतेजःप्रभृयामना बहुभवनस्यैव सङ्कल्पविषयतायाः वक्तप्रवत् । एकमेवाद्वितीयम् ? इत्यादिना सुरैः। प्रगेत्वेनद्रेतीयवेनात्रधारितस्योपदानवनिमित्तयोरधश्यम्भयञ्च । तसlत्रु- पादनघनत्यख्यानं वेदान्तवैक्षनिमित्तमिति युक्तमित्युपश्यामः । उपासनफलपरमिति। “ यदा पश्येः पश्यते रुक्मवर्णाः कर्तारमीशं पुत्रं अयोनिम् । तद। विद्वान् पुण्यपापै विधुर्ष निरञ्जनः पंरंमें समुपैती ' ति फलापरवाक्यस्थंवादिति भावः । लक्षणायोगं दिति । उपादानय्क्षणायोगादित्यर्थः। पीतशङ्कस्य शङ्कान्वरेणेति । प्रतिशब्दः पीतशेद्धयः । शङ्कशब्दः शर्धन्तर