पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१२ औरङ्गरामानुजमुनिविरचित! परः सतश्च (तथा) शुक्रशङ्खं पीतशतेऽध्यस्यत इति भावः देहेऽधिष्ठाने ऽख्षस्तदिति । ततश्च-यन्तं यैस्तामनाधिकरण्येन प्रतीयते, तदुपादानमिति लक्षणयोगादिति भावः । आत्मनि दे६६धाम इति चेदिति । तथा देहें भी । मन एवपादानत्रम् ; न वामन प्रति देहस्येति भावः । अभ्यसे मिथ्येति भवितुं युक्तमिति - अन्योन्यक्षिन्नन्योन्याभकन अभ्योज्यधर्मश्चाध्मस्येति विषये युष्मदर्थ इति षष्ठो दृश्श्रते । तत्र भवितुं युक्तमितीत्यभ्यनन्तरम् । आक्षिप तथाऽपीति शेषः पूरणीयः। ‘‘अध्यसे मिथ्येति भविंतु युक्तमित्यन्त- अन्यस्याध्आस नास्तीॐि घर्थः । तदन्तस्य शङ्करभस्याध्यासाको रूप ; तथा अन्योन्य सन्नन्योन्यामकता’ इंयादित्रन्थस्यैवाध्यासतीर्थनरन्वेति द्रष्टव्यम् । भाकरमतमाह - यश्चापीति । यदवप्रकाशीयेति । अन्यसहितसाध्ये- नेति । अहष उपदनस्वभव्यनहितसंध्यम् । तन्निर्वाहके प्रकृत्यैक्य तु ३५वहितं साध्यमित्यर्थः । वक्ष्यमिति । प्रकृतिथेति 'पदेन साध्यतथ चतच्यमित्यर्थः । उषदनत्वं हि प्रधानसयमिति । अव्यवहिते चेति शेषः । विक्रियामिति । दर्शयतीति पूर्वेणान्वयः । न हि प्रलयात् पूर्वमेकत्रषत्सरिति । ‘एकमेव द्वितीयम् । तदैक्षत बहु स्या प्रजायेयेति श्रुतिभशादेवावस्थाया बहुभवः सङ्कल्पादपूर्वभाववश्यम्भाधादिति भावः । अलूक्षविभक्तिर्कवेमेति । यद्यपि सम सभावेऽपि, “ स्वमोर्नपुंसकात् ’ इति अमो लुप्येव, तथाsपि दधि पश्येत्यादिवत् स्मृतायाः विभक्तेरेवर्थप्रत्यायकवोपप्रौ समासे लक्षणाश्रयणस्यायुतयादिति भावः । मिथः प्रहारप्रक्षारिभावनभ्युपगमाच्चेति । अभ्युपगमे अमदष्टसिद्धिरिति भावः । प्रकृतेरेत्र महदद्युपादानत्वं स्यादिति । ततश्चाभिननिमित्तोपादान अक्षयवो न स्यात्; नियन्त्रंशस्य निमित्वादिति भाव । इदमुपलक्षणम् - ब्रह बहुत्वं च स्यादित्यपि द्रष्टव्यम् । तत् कि धूममुदाय इति । यद्यपि, ‘भोक्तृ भोग्यनियन्तारः किं पश्येकं अहो ? ति पूर्वचित्र रुपादस्य विकास ग विशेषः ततश्व त्रयाणां मिथो भिनत्वेऽपीत्येतचर्यन्ते प्रन्थो नातीव सप्रयोजन इति भाति - तथाऽपि दृषणान्सरं वक्तुं पुनर्वाक इति द्रष्टव्यम् । शङ्कते त्रयाण पिथो भिभवेऽपीति । ऽकामना एकले अर्णीयमिति । ननु पत