पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (करणधाधिक (णम् १०४-७ } ६१३ स्कन्धादीनां भेदप्रहाणेनं एकंवृझनन्थस्य .त्, इष्टकानामिषुकात्वमभेदप्रहाणेन एकभियनन्यदत्र , चिदचिदीश्वरांशः भेदकाकरप्रहणेन एकत्रह्मनन्यत्वं सिद्धान्तिनोऽप्यसिमहमिव प्रतीयते । न चैत् सिद्धास्तिनोऽभिमतं भवति, त्रयाण एकत्रलारमक्षयभावादिति चेन्न - चिदचिद्विशिष्ट ईश्वरो हि , न तु विशेष्यमात्रभ। संतखं विशिष्टोतर्गतकें तैयjणमपि साधारणमित्येतदभिप्रायेण ब्रह्मामना एवं वर्णनीथभिर्युक्तमिति द्रष्टव्यम् । छिस्त्रयामङ्गुलविति । छेदेन स्त्रदेहात् पृथवंध्यवादिन्यैर्थः । कस्यचित् खरूपमिति । विशिष्टभ्येत्यर्थः यक्षद्विशेष्यभाविनमिति । इदमुपलक्षणः ॥ दण्डविशिष्टस्वपे दण्डस्यत भवेऽपि न दोष इत्यपि द्रष्टव्यम् । वझेरुष्णस्त्रं स्फोटजनन इति । नु उष्णस्पर्शस्य कथममित्ररूपवम् ; गुणगुणिनोभेदात् । स्वं हि रूपं स्वरूपमित्युच्यते, न तु स्वपृथपिंसदं सर्वं स्वरूपम् । यदि कारणतावच्छेदककोट्यनुर्भविष्ठं सर्वं स्वरूपमित्युच्येत-तहैिं आलोक गतोद्भूतरूपवस्य चाक्षुषपस्य उद्भूतरूपगतकारणसायामधच्छेदकरमादालोकस्य- युद्भूतरूपस्वरूपवप्रसङ्गः ; तथा आ-धन्प्रभवयद्दिवम्य धूम इनकायश्छेदकवत् आईंन्धनादेरपि वह्निवथानुप्रवेशप्रसङ्गात् (ः) अतस्तेषु स्थैरूपस्यवादः स्वीयरूप त्वाभिप्रायः ; न तु स्वभिन्नाभिप्रायः । स्वं () प्रकृत्यादीनामपि परमभ पृथसिद्धविशेषणतया तन्वंशशक्तिरूपशब्दार्थाभिधेयत्वमस्तु नाम । नैतावता तद् तचjथा एतन्निष्ठत्वमस्ति । तथा हि संति दूतशस्तिस्वशरीरवांशवीडत्वादीनामपि प्रतापगतप्रसङ्गात् । ततश्च प्रकृतेर्महदादिरूपेण परिणममानवेन प्रकृतेरेखोपदनवं स्यान् ; न तु ब्रह्मणः इत्याशङ्कभुपसंहव्याजेन निराकरोति-अतो महदाद्यवस्थाः चिदचिद्विशिष्टब्रह्मस्वरूपगत इति । न हेत्वसिद्धिरिति । अथे भवः - द्वािद चि दृष्टमेत्र मल्ल; ने विशेष्यंमन्नम् । चिदंचिद्विशिष्टं च महदद्यधस्थायोगंभ्रमस्यै वेति । न हि नभिमात्रं रथचक्रमिति । यथा परमधराधेयभावमापन्न: नाभ्रिरथनेमयः रथचक्रशब्दवाच्यस्वरूपान्तर्गताःयथा व बसंदविशिष्टेषीकास्वरूपं मुञ्जदिशब्दब्रांच्यम्, यथा च वक्त्रादिघृतक्रांण्डस्त्रैरूपभेष कैदीशब्दवाच्यम्, एवमधाराधेयभयापनंभोक्तृभोग्यनियन्तृस्वरूपं ब्रन्नशब्दवाच्यमित्यर्थः ।