पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१४ औरङ्गरामानुजमुनिविरचिता ननु काष्ठगतज्ययः कष्ठगतैकरणस्बोपपादकवे प्रकृतिंगनावस्थायाः प्रकृतिगतपादनवनिर्माइक्वमेव स्यात्; न तु ब्रह्मपादानवनिर्वाहकवमित्यक्ष आह करणकारकस्य तु खनिष्ठत्वादिति । प्रकृतेस्तु स्यनिष्ठस्वभावात् नोपादनांवमिति । भावः । ननु मृपिण्डाश्रयस्य वक्रय मृत्पिण्डगतघटवधाश्रयत्वं किं न स्यादित्य शङ्कयाह आश्रयिनिष्ठमिति । स्वतन्त्रं गृपिण्डाद् वस्तु स्वाधारे चक्रे स्वगतांब स्थायोगिनां न निर्वहती (निर्वाहयती) त्यर्थः । व्यवहितपत्रवेध इति । पत्र वेधान्सरेण व्यवहितपल्लवेष इत्यर्थः । कुलालस्येति । हेतुरचेन सजातीयस्यापार व्यवहितत्वादिति भावः । व्यवहितस्येति - धनुश्शरयोः द्वयोरपि हेचवान्तर रूपमहरणस्वाकान्तस्यादिति भावः । निष्पादककार्यनिष्यादमरूपकिञ्चित्कार- सद्भावादिति। तन्निष्पादव्यापारमिष्पादनरूपविकश्चिकारसङ्गवदिस्यर्थः अति प्रसङ्गः परिहृत इति । अन्वयव्यतिरेकाभ्यामतिप्रसङ्गस्य निवार्येत्यादि- त्यनेनेत्यर्थः। अधन्यादेरिति । अध्यवहितस्यापीति शेषः । संयोगमत्रे व्यवधाय कत्वमिति । आस्तरणादिकं शयानस्य पर्यङ्गसंयोगं परं निरुणद्धि ; न त्वाश्रयाश्रयि- भघमपीति भावः । स्खधारणसमर्थवस्तुनिष्ठEqचधायकत्वादिति । नवेवं दर्भाणां सः दर्भावस्थासु भूतलाश्रितवर्यवधायकवं न स्यात् । तथा यूकदीनां यूकचञ्च वस्थासु मनुष्यांश्रितावब्यवधयत्वं न स्यात् । स्वधारणसमर्थवस्तुनिष्ठपबधायक स्त्रदिति चेन्न -खधारणसमर्थेत्यस्य स्वाश्रितधाणसमुथैयर्थः । भूतलमनुष्यादीनां दर्भत्वयूक्रवदिधारणसमथ्र्यं नास्ति । तेषां तदाश्रितश्वे प्रमाभावात् । नन्वेवं यन यदाश्रितवप्रहकप्रमाणमस्ति, तलतालिकपदार्थानां तदव्यवधायकम् । अत एवं प्रसादे - शेते, पर्यी शेते, वेद्यां हवींष्यासादयति, बर्हिषि हवींष्यासदयती स्यादौ आनरालिकानां पर्यङ्कबर्हिरादीनामप्यवधायकवमिति पर्यवसन्नमिति चेत् इष्टापत्तेः । देयवह्निस्थाप्याश्रयमाप्राहकप्रमाणसवे भाश्रयत्वम् । प्रकृते च महदवि व्यवह्रिसत्रह्मणोऽपि ततदवस्थे प्रयधर्वग्राहकं प्रमाणमस्ति, ‘सच त्यचाभवत् । इत्यादि । अतोऽवस्थाश्रयत्वात् मुख्यमुपादानत्वमुपपन्नमिति भावः । ननु मदं द्य वस्थाश्रयबस्थ परमात्मनि मुख्यत्वे तुल्यन्ग्रायतयाः देवत्वाद्यवस्थाश्रयखस्याप्यास्मन्येव