पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सर्वव्याख्यानाधिकरणम् १-४-८) ६१५ १ सुरुवस्त्र तत्र कथम्, न देवो न नरः " इति निषेधः । लं चlद्वारकाश्रयवा भावात् निषेध उपपन्न इति वाच्यम्-संयोगेन भूतलाधारे घटे (बटधारे भूतले ?) सम्बन्धान्तरेण धgधावं नस्येतावता नलं में बंटाधार इति वचनं समञ्जसं स्यात् । किव तथा निषेधप्रतिपादकशास्त्रस्य अमवनतया अनुपादेयमेव स्यादिति चेन्न-पूर्वापरय क्यानु धेन वाक्यार्थस्य वर्धनीयतथा देवध्वादिनिषेधकशस्त्रणम् ; "चन्याः पञ्चदशरात्रः – देश्वं गच्छन्ती ? त्यादिशास्त्रविरोधेनवरतनिषेध- परस्त्रस्यावश्याश्रयणीयात् नानुपपत्तिरिति भावः ।। इति प्रकृत्यधिकरणम् | सर्वव्याख्यानाधिकरणम् (८) एतेन सर्वे व्याख्याताः व्याख्यातः । १-४.२९, त्रय एव यज्याने इति एवकारः क्रोशेषु द्दश्यते । तस्य मातीव प्रयोजनं पश्यामः । संदृब्रह्मक्षरशब्दैरिति । अन्विता’ इत्यादिशेषः पूरणीयः । द्वात्रिंशदधिकरणन्यायनिर्णीतत्वादिति - अतीतेषु चतुर्विंशत्यधिकरणेषु सla न्यतो ब्रह्मविचारकर्तव्यतापस्यबाधिकरणस्याप्शूद्राधिकरणस्य च देवताविशेष निर्णयानुपयोगमभिप्रेत्य द्वात्रिंशस्योक्तिः । अत एत्र, ५ जन्माद्यस्य यतः इत्यादीन- मधिकरणानम्'इति प्रथमाधिरणं पृथक्कृत्य वक्ष्यति ; अपशव्राधिकरणं च नोदा हरिष्यति । न चैवम्, भगवच्छब्दतुल्यवे प्रथमसूत्रे उपपादितमिति वक्ष्यमाणग्रन्थ विरोध इति वाच्यम् – तत्रापि भगवन्पर्वसम्भवाभिप्रायेण तथोक्तमिति दैऋष्यम् । यद्वा तृतीयं तु सामान्येनोपयुक्तमिति वक्ष्यमाणवात् तृतीयधिकर्णबहिर्भावेन द्वात्रिंशत्वं द्रष्टव्यम् । नारायणातिरिक्तति । पाशुपत मते " उपहासे तु भगवान् निमित्तं तु महेश्वरः ” इति. नरयण लरिक्तनिमित्तप्रतिपादनात्र तन्मतनिरास इति भोजः । हिरण्मयस्त्रविशेषणेन चेत . आदित्यवर्णामित्यस्य प्रत्यभिज्ञनादिति