पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१६ श्रीरङ्गशमनुजभु निधेिशविता भाधः । परमपुरुषविषयतासमर्थनषग्स्वमिति । आकाशाधिकरणे आकाशस्य, भूतेभ्यो ज्यायान्’ इति ङयायसूयकीर्तनेन'तुतो ज्यायान् 'इंयुक्तपुरुषसूक्तार्थस्य, प्रणाधिकरणे तस्योक्तार्थन्थापतिदेशरूपतयः आकाशःशब्दो तपस्थस्य, ज्योतिरधि करणे ज्योतिशब्द ‘पदोऽस्ये विश्वा भूतानीत्यनेन पुरुषेमतर्थपरत्वस्य, इन्द्र प्राणाधिकरणे इन्द्राणयोःमामेव विजानीहि, मामुपास्वेति हिततमोपासनकर्मखप्रतीतेः तमेवं विद्वनमृत इह भवति नान्यः पन्था " इति पुरुषसूक्तार्थपर्वस्थ च स्वरसन्नः प्रतीयमानवत् तरस्वसमर्थनं स्फुटमिति भावः । अलेन्द्रशब्दो मामिति. शब्दपरो द्रष्टथः । इदं च पूर्वमेव प्रदर्शितम् । “ हृदा मनीषा मनसाऽभिक्रमः । इति । अस्य बघयस्य तैतरीयकगतस्य पुरुषविषयत्वादिति भावः । अमृक्षत्रस्य परमपुश्त्वसाधकतमुपपादयतिं-तसिलयमिति चाक्यप्रत्यभिज्ञानाविति। मुण्डः कोपनिपदः कस्यैनेति ? « येनक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतों ब्रह्मविद्याभ् ", " दिव्यो ह्यमूर्तः पुरुषः ", " कर्तारमीशं पुरुधम् " इति पुरुष. शब्दाभ्यासदर्शनादिति भावः । तत्र श्रुतरूपविशेषान्वयादेवेति । मुण्ड कोपनिषच्छतेत्यर्थः । इदछ, 6 सर्यमाणमनुमानं स्यादिति " इत्यत्र स्पष्टम् । अन्तर्यामिभिद्यन्नन्तार्थप्रतिपाद्यर्चाङचेति । यद्यप्यनौमित्राङ्गणमुदलक- कर्तुकान्तर्यामिमश्नस्योत्तरम् ; गार्गित्रहणं तु गार्गीिकर्तुशधरस्रश्नस्योत्तरमिति ननयोरेकविषयत्वनियमः - अश्रयिं कियदपिं नियामक संभव ते परिवर्जयमिति अर्जुच्चययुक्तितयोपश्यतुमितिं द्रष्टव्यम् । ‘ओकांश है वै नम” इति वयं- मिति । "सर्याणि क्ष्पाणि विंचित्य धीरः नामानिं च इति पुंस्त्रसृत अत्रणः संप्रत्यभिज्ञांधकमिति भावः । यस्रात् परमिति वाक्यंस्यधीतवादिति । तेन, तेनेदं पूर्णं पुरुषेण सर्वैर्मे " इति पुरुषशब्दश्रवणादिति भांवः । बृहदश्वथक इति । “ ब्रह वा इदमग्र आसीत् तदेके सनं व्यभवत् । २ श्रेयस्यर्पितं क्षत्रम् । थारभेतानि देखेंझली इन्द्रो वरुणः सोमो रुद्रः एर्बल्योयम भृशम ते। तस्/ इनपरं नस्त । तसांद्रहणाः क्षत्रिय भवतदुप्रस्ते राजसूखे क्षत्नं एव तद्यशो दैवंति । सैष क्षत्रस्य योनिः यद्रक्ष तस्झांधद्यपि गा मत गच्छति, बढीवा:नत उपतिश्रेष्ठति .स्वे योनिस् य एनं