पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाधप्रकाशिका ( सर्वध्यायानधिकरणम १४८ ) ६१७ हिनस्ति, स्वां योनिमृच्छति । स पापीयान् भवति यथा श्रेयांसं हिंसित्। स नैव व्यभवत् । स विश्वमसृजत, यान्येतानि देयतानि गणश आख्यायन्ते, वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति । स नैव व्यभवत् । स शौर्दी वर्णमसृजत पूषणम् । इयं वै पूषा । इयं हीदं सर्वं पुष्यति, यदिद मिल | स नैव वैभव तत् श्रेयोरूथमत्यसृजत घर्मम् । तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः । तस्मात् धर्मात् परं नास्ति । अथो अबलीयन् बलीयसमाशंसते धर्मेण । यथा सज्ञा, एवम् । य वै स धर्मः, सूयं वै तत् । तस्मात् सस्यं वदन्सम, धर्म वदतीति ; धर्म या बदन्तं सस्यं वदतीति । एतद्वैवैतदुभयं भवति । तदेतत् ब्रह्म क्षत्रं विट् शूद्रः। तदग्निनैव देवेषु ब्रह्माभवत् ; ब्रह्मणो मनुष्येषु ; क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रः । तस्मादनवेव देवेषु लोकमिच्छन्ते, ब्राह्मणे मनुष्येषु । एताभ्यां हि रूपाभ्यां ब्रह्मभवन् । न स्यभवत् = न विभूतवत् । कर्मणे नलमासीदित्यर्थः । श्रेयोरूपम् = प्रशस्तकम् । अयसृजत = अतिशयेनासृजत् । देवत्रा क्षत्राणि = देवेषु क्षत्राणि । राजसूयेऽभिषिक्तभासन्द्यां स्थितं ‘जानमधस्तात् स्थितः अस्विक, “हे राजन् स्वं ()राजन् ब्रह्मासीति ब्रूयादिति उपसनं विहितम् । तक्षशः=आत्मीयं यशः । दधाति परमतां = राजसूयाभिषेकेण उकृष्टतां गच्छति ; अन्ततः कर्मसमाप्तौ पुरोहितमेव।- श्रथतीत्यर्थः । यस्तु क्षत्रियः स्वकारणभूतं जाक्षयोनिं हिनस्ति, स स्वां योनि नाशयति । इयं पृथिवी क्षत्रय क्षत्रम् = क्षत्रस्थाऽपि नियन्त्रीयर्थः । अबलीयाम् = दुर्वलः, बलीयांसम् = आमनो ब्लगरमपि धैर्येण शूलेन जेतुभाशेसते, यथा राज्ञा लोके चलत्तरेण अपि कश्चित् दरिद्रो विजिगीषते । तस्मात् सिद् धर्मस्य बलवनम् । तदधिष्ठितब्राह्मणजातिपर इति । अमिदेवताघिष्ठतत्राक्षणजातिपर इत्यर्थः । प्रथमपक्षे ब्राझणजातिपरवसस्वेऽपि अग्निदेवताधिष्ठितन्नक्षणज तिपरव। - भावात् तत्पक्षादस्य पक्षस्य विशेष इति द्रष्टव्यम् । क्षत्रियसृष्टिश्रणादिति । यदि परं ब्रौत्र प्रक्रान्तं स्यात् , तदा सर्ववर्णद्धिरपि कथेत । न क्षत्रप्रमुख 78