पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१८ औwङ्गरसांनृक्षमुनिविरचिता मुष्टिरिति भावः । ब्रह्मशुध्दो ब्राह्मणपुर इत्यन्तेन ब्राह्मणपरत्वं प्रसाथइंतस्पर्शद्वय मुपक्षिपति - तदभिमान्यग्निपर इयंदिना । उपक्रमस्थत्रशब्दस्येति चातुर्वर्थनिगमनमुत्रदशब्दस्य माझण्ड्रभस्त्रस्य संरतिपन्नस्यादिति भावः । अनि सृष्टवायोगवेति । इदमुपलक्षणम् । ब्राझणजातिष्टस्वयोगश्चेत्यपि द्रढीयम् । इन्द्रादिसपूवं कथभेदेन अनेः स्यादित्याह अंग्रइभृतेरिति । अमित्राह्मणान्यर्व च प्रतीयत इति । ननु तच्छब्दपरामृष्टनेद्वाणः अनेनेति व्यधिकरणनिर्दिष्टमे रभ्यवं प्रतीयतां नम; ब्राह्मणान्यत्वं कथं प्रतीयतामिति चेन्न - मृत्पिण्डो धटो भवतीतिवत् तत्र ब्रह्गो भयतीयुक्ते तच्छब्देनस्य ब्राझण्यात् पूर्वभावित्रप्रतीते रनुभवसिद्धस्वादिति भावः । देवमनुष्यविभागेनेति । देवरूपो' मनुष्येषध ब्राह्मणोऽसीत्यर्थः । परममसृष्टतया प्रागुक्त इति । नैवेह विञ्चनाम् आसीत् " अंयस्मिन् ब्राह्मण इंग्रर्थः । क्षनादि त्रिभगवत्तदभिमानीति । क्षत्रादि मेदभिन्नसञ्चयभिमानीन्द्रादिशूटित्यिर्थः । आह्मणभिमान्यभिमृष्टैरिति । “तस्य श्रान्तस्य तप्तम्भं तेजोरसो निरवर्तत ” इति पूर्वत्राण इति भावः । ब्राह्मणस्वादि विभाग उक्तः स्यादिति । ततश्च ब्रह्मणेवाचिनो ब्रह्मशब्दस्य लक्षणां न समा अयणीयेति भावः । तत् परं ब्रह्म मनुष्येनिति । तदनैिव देवेषु ’ इत्यतः पत्रकापः तच्छब्दोऽनुकृष्यते । ‘अझिनैव देवेषु ब्रह्मभवत् ? इत्यतः ब्रह्म भवदित्यनुकृष्यत इति भावः । ननु "अग्निनैवं देवेषु ब्रह्मभवं त्राक्षयो मनुष्यैषु " इत्यत्र देवेषं = देवानां मध्ये प्रश्न अननैवाभवत् = विकरान्तंममाप्यैव अग्निस्वरूपयुक्तमेवभवत्, मनुष्याणां मध्ये च विकारममप्यैव ब्रह्मस्वरूपमेव द्रश्न स्थितम् । अग्नौ च ब्रामणजातौ च ब्रह्मविकृतमित्यर्थः । क्षत्रियादिषु तु क्षत्रियादिविकारनिमित्तकं क्ष त्रयत्व प्रक्षणः । तस्मात् = यतः अमिन्नळगौ अविकृतत्ररूपौतप्तात् लोकमिच्छन्तो अग्नौ द्रक्षणे च कुर्नन्तीरयेचे प्रोक्तरीतिः कुतो नीयत इत्याशङ्कयाह श्रुतपदानुषङ्गेति । तत्प्रशंसाया विवक्षितत्वादिति । ननु प्रकरणस्य चातुर्वर्थतदभिमानिऋषिसघण्ये अन्त्रिाह्मणयोः प्रशंसायां किं बीजम् ? न वासिन्पकणे अमित्रावणयोः इन्द्रक्षन्नदिव्यवृतथा असाधारण्येनोद्देश्यविधेय