पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ई सधुवधायानधिकरणम् १-४-८) ६१९ काव्योरनुप्रवेशोऽस्ति, येन विशिष्य तयोः प्रशंसा विवक्षिता स्याथ् । [न; ? अग्नि श्रावणप्ररंसमुखेन चातुर्वर्णैतदभिमानिप्रशंसाय विवक्षिमत्रमित्यत्र तव । मुख्पार्थासंभव इति - * अग्निनैव देवेषु ब्रह्मभवत् " इत्यत्र मुख्यार्थासंभवात ब्राह्मणक्षतिमुख्यार्थवीकारेऽपि, ब्रह व । इदम्भ आसीत् इत्यत्र मुख्यार्थ संभवस्थलेऽपि ब्रवृणजातिरूपमुख्यर्थस्वीकारस्यायुतवादिति भावः । आत्मैवेति। "आरमैवासीत् पुरुषविधः । सोऽन्वीक्ष्य नान्यदामनोऽपश्यत् । सोऽहमस्मीयते व्याहरत् । ततोऽन्नमाऽभवत् । तस्मादप्येतह्यमन्वितोऽह्नभय मियेधाप उक्। भेथान्यन्नाम प्रब्रूते, यदस्य भवति । स यत् पूर्वोऽस्मात् सर्वस्मात् सधेन पाप्मने औत् तस्मात् पुरुषः ओषति हवै स ते योऽपूर्वा, बुभूषति । य एवं वेद । सऽविभेत् । तस्मादेककी विभेति । स हयमीक्षतेयस्मद् न्यन्नास्ति, करगनु बिभेमीति । तत एवास्य भयं वीयाय । -कस्माद्धयभेष्यत् द्वितीयाद्वै भयं भवति । स वै नैव रेमे । तस्मादेकाकी में रमते । स द्वितीयः मैच्छत् " इत्यादि । एततामन्त्रित इति अस्मन्नपि काले आहूत इत्यर्थः । स यंपूर्व इति । यस्मात् कारणात् असत् सर्वसात् पूर्वम्सन् सर्वान् पाप्मनोऽदहत् तस्मात् पुरुष इत्यर्थः । ओधति ह वै स मित्यादि- य एवं वेदसः स्वसापूर्व प्रजापतिवप्रेप्सुं दहतीत्यर्थः। लोके हि उत्कृष्टसाधनशाली तादृशसाधनाये दहन्निध दृश्यते । नैवेह कश्चनेत्यादि। - ६ आसीत् । मुयुनेवेदमाखूनमासीत् । अशनयया। अशनाया हि मृत्युः । तन्मनोऽकुरुत, “आमन्वी स्यामिति । सोऽर्चन्नचरत् । तथाचेत आपऽजायत । अर्चते वै में कमभूदिति, । तदेवसैं स्यार्कवम् । ॐ हं च अस्मै भवति, य एवमेतदर्कस्यार्कवं वेद । आपो वा अर्क, ठ्, यदप शूट (स) आसीत् तरसम्हन्यत । सा पृऽिभ्यभट् । तस्याम अग्यत् । तस्य अन्तस् ततस् तेजोशसो निवर्ततामिः " इति हि श्रुतिः। आमन्त्री स्यामिति = मनस्वी स्यामिति सङ्कर्ष्य मनोऽकरोदित्यर्थः । अर्चते वै मे {कंमभूदिति = वैशंदोऽवधारणे । ’अर्चने प्रवृत्तय' मे मधे के जलमभूदिति स परमात्मा 'अमन्यतेयर्थः ]। अशनायाविशिष्टवच्छंति-यद्यपि मृत्युना अशनाय येत सामनःधिकप्रमेधं प्रतीयते ; म स्वशनायाविशिष्ठवम् - तथाऽपि मृग्य