पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२२
श्रीरङ्गरामानुजमुनिविरचिता


शब्दविशेपात् १-३-५

 नान्योन्याश्रय इति ! झळदविशेषस्य जी

स्मृतेश्च १-२-६

 सर्वभूतशब्दोऽपि जीवविपय इति । न देहादिसङ्घातविषयः । येनोपास्यो पासकयोजवपरयभेदो न सियेदिति भावः । भ्रान्त्याश्रयत्वादिति 'भ्रामयन् सर्वभूतानी ' ति प्रतिपाद्यम्रान्त्याश्रयत्व.दित्यर्थः । अवान्तरशङ्कापरिहारेति । अवस्थाभेदेन प्राप्यत्वप्तृत्वोपपत्तिरिति शङ्कनिराकरण.र्थमूत्रद्वयोक्तहेतुसमुवयार्थ इयर्थः। श्रुतिस्मृत्योसाभ्यासंभवादाहु - अन्वाचये वेति । अस्मिन् सूत्रे शाङ्कर भाष्ये, “ कः पुनरयं शारीरो नाम परमात्मनोऽन्यः, य: प्रतिविध्यते, ' अनुपपत्तेतु न शारीरः' इत्यादिना, श्रुहैिं, 'नन्यदतोऽस्ति द्रष्टा नान्यदतोऽस्ति श्रेोते'त्येवं जातीयका परमात्मनोऽन्यमात्मानं व.स्त । तथा स्मृतिरपि=' क्षेत्रज्ञ चापि मां वेिद्धि सक्षेत्रेषु भारते ! त्वेवंजातीयकेति – अत्रोच्यते, सत्यमेवमेतन् । पर एव त्वात् देहेन्द्रियमनोवुद्रधुपाधिभिः परिच्छिद्यमानो बालैः शरीर इत्युपचर्यते । यथ। घटकराद्युपाधिवशादपरिच्छिन्ननपि नभः परिच्छिन्नबदवभासते, तद्वत् । तदपेक्ष41 च कर्मकर्तृत्वदिभेदप्रहारो न विरुध्यते प्राक् * श्वमसी' थुपदेशग्रहणात् । गृहीते त्वमैकत्वे बन्धमोक्षादिसर्वव्यबहारपरिमारेिब स्यात्' इत्युक्तम् । तदनूध दूत्र-अत्र केचिदिति । अन्येषां जीवेश्वरभ्रमाभावाचेति । वेद्र एव भ्रान्तो व्यपदिशतीतेि पक्ष इति भावः । अन्येषां जीवेश्वरभेदभ्रान्त्यभावेऽपीति । ईश्वरस्य भानान्सरागोचरत्वेन तद्वेदश्चमासंभवेऽपीत्यर्थः । त्वमित्येवोपदेष्टव्यमिति। श्वतकेतुं प्रतीति शेषः । मनुसृर्यादिजन्मस्मरणपरत्वसंभवादिति । अनद्यतनलङ् निर्देशस्यारणदिति भावः । भुक्तप्रष्यत्यादीनाभनुभातुमशक्यत्वाचेति । ततश्च श्रुत्येकसभविगण्थानां तेषामनुवादो न संगवतीति भावः । उपास्यत्वादिः निबन्धन इति । उपासनार्थ इत्यर्थः । तदेवोपपादयति तत्तत्फलविशेषार्थिना