पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ ५ - ब्रह्मविद्याङ्गभूताया अििवद्याया अपि फलार्थत्वमुपपद्यत इति भावः । उपक्रमेोपसंहार योरुभयत्रेति योजना: न तु व्याख्येयं पदम् ; तद्वाक्यस्योतस्त्रावतारयिष्यमाणत्वादिति मन्तव्यम् । हेतुचतुष्टयेनेति । यद्यप्युपक्रमोपसंहारो: ब्रह्मसंशव्दनभ,ि आचार्यस्तु ते गतिं वतेति अग्विचनव अग्ििवद्यायाः प्राक् ब्रह्मविद्याया. असमाप्तावेव हेत ततश्च प्रस्तुतब्रह्मवेिद्योपक्रमतदुपसंहारमध्यपतित्वात्, “अ हैन मित्यन्देशात्। समुचित्योपदेशाचेति हेतुलथमेवोपग्यस्यत इति वतुं शक्यम् । भाष्येऽपि तथैव प्रतीयते, न प्रकारान्तरेण-तथापि साक्षांतूपरम्परोपपादकसाधारण्येन चतुष्टयमुपन्यस्तं द्रष्टव्यम् । पुनः परामों ह्यन्देश इति । क्रियाः सम्बिन्धतया शब्द प्रकृतस्य पुनः क्रियान्तरसम्मन्धितया शब्दतः प्रतिपादनमन्वादेश इत्यर्थः । उपदेष्टः व्यत्वविशेषविवक्षयेति । मोक्षफूले समप्रधानत्वाभावेन समुच्चयाभावेऽप्युपदेशक्रियायां समुच्चय; संभवतीति भावः । यद्वा सम्बन्धमात्रपर इति । न तु समाधान्येन सम्बन्धपर इत्यथै । 'द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतथैवाट्स्मात् इति जैमिनीयसूलपाठ । द्रव्यगुणसंस्कारकर्मविति कचित् कोशे पाठो दृश्यते । सं तु लेखकस्खलनकृतः । एतत्सूत्रार्थश्च, शेषत्वात् पुस्वार्थवाद इत्यलास्माभिः स्पष्ट प्यिते । ब्रह्मविद्यानुगुणफलत्वं दर्शयतीति । सत्पुत्रपौत्रादिसन्तत्यभिवृद्धे पितृपितामहाद्यार्जिविद्याथैपुण्यकर्मफलाभिवृद्धौ हेतुत्वादित्यर्थ । 'विशिष्टषु कर्मष्ठ वर्तमानाः पूर्वेषां सांपराये कीर्ति. स्वर्गे च वर्धयन्ती । त्यापस्तम्बोचेक्तरिति द्रष्टव्यम् । भष्ये श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन यत इति । न चाझिविद्याया ब्रह्मविद्योपयुक्त सत्संन्ततिरुपफलजनकत्वकीर्तनावसरे सत्सन्ततेः ब्रह्मविद्याफलत्वप्रापकश्रयन्तरे दाहरणमयुक्तमिति बाच्यम् - निर्दिष्टफलानां पूर्वपक्ष्यभिमतत्रह्मविद्याविरोधित्वप्रतिक्षेप मात्र तात्पर्यात् । अङ्गधनुकूलफलजनकत्वाभावेऽपि अङ्गिविरुद्धफलजनकत्वाभावे अङ्गत्वं संभवतीत्येव भाष्यकृत्संरम्भात् । अत एव वक्ष्यति, * अन्यथात्वं शब्दा । दिति सूत्रे, “आर्थवादिकमपि फलं तदविरुद्धंग्राह्यमेवेति । उपशब्दार्थ इति । पर्यन्तचिना परीयुपसर्गेण उपशब्दार्थभूतं सामीप्यं सूच्यते । अतो विज्ञनिवारण पर्यन्सत्वलाभ इति । एकप्रकरणत्वे स्थितेऽपीति । पूर्वं ब्रह्मणः प्रकृतत्वे अप्ति विद्याम्यवधानाभावे च सत्यपीत्यर्थः । स ह व्याधिनाऽनशितं दध इतेि वाक्यार्थ