पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३९ औरङ्गरामानुजमुनिविरचितं राशनायीवासग्भवात् अंशैत्याशब्देन अंशेनयावॉन ईश्त इति भावः । दो अर्च नादिकर्मकर्तृत्वमिति । अर्चनादिक्रियङ्कर्तृत्वमित्यर्थः । सुबालोपनिपदीति - सुचालोपनिषदुपक्रमेवहुः किं तदासीत् । तस्मै

  • ि

स होवाच, नसन्नासन्नसदसदिति । तस्मात् तमः सञ्जायते । तमसो भूदिः । भूतादेराकाशम् । आकाशाद्वयुः। वायोरग्निः । अनेशः । अद्भः पृथिवी । तर्दण्डै संमभवत् । तत् संवंत्सरेमानंमूविंग द्विधाऽकरोत् , अंधेस्तटूमिमुपरिष्टात् औरौमें | ’ मध्ये पॅरुबो दिए, सहस्रशीर्षा पॅरुः सहस्राक्षरसंसर्हस्रपाठं सदंर्घ- भंडुरेति । सों भूर्तेन मृत्युर्गठिंबङ्, ञ्यले निषेिकं द्विपदं खण्डपरशुरं । अॅी , बिभीतं “ ईथेदिर्युते | भृत्यः परे दैवें ऐकीभNः `यत इति । मॅरिति पैडॅम । पैरे दैवें भुक्तेयं एकभवः पुंयंत इत्यर्थः ‘कोश भिंनी स्यादिप्रकरणस्थं मुच्यमानंदोिषौंवींद् अत्रं मृयोः परस्वं नाम भृथं प्रति रिंगैन्डैल् तर्षेि ॐ दैवशंध्दिवे ईथेन इति भावः । युक्तंन्तरमहि । विभगपदनस्यैवेति | अंशुमेपनिर्यदि, अक्षरें संमसि लीयते में भवते पुंसवनंतं पर्युस्ये हीमोंऽबिभागानवंप्रतीिपदनाट अविभागस्थानस्यैव समः संजायंत इति विंभोगापदनित्वं युक्तमिति भावः । भुक्तंत्रीण्येवदिति । । अक्षरं भिनंतत्यदेमुंक्तगतिप्रकरणवत्, मुक्तंम्प्य्यस्यं च, “ सोऽवनः परमाप्नोति तद्विष्णैः परमं पदम् इत्यदिषु नरयणस्यैवेति स्थितत्वादिति भावः। केवलार्वतनादित्यादि । नीसनसंङब्दश्यां “बलचंतनाचेतैर्नवैलक्षण्यं विवक्षि नसंदितिशङदेनं मिथकैलेंॐष्यं ‘विचेझिलई | पेंटिंश्य इं”तंतू मिश्र दैश्यैती डैयणेन नैितिं बँडैयर्र तद्भुक्तछंसिंथेति । तैषिणीं वेदेनेत्यर्थः । अँगतस्तस्थुर्थवेति । लमयं वरयं चेत्यर्थः । प्रभेकरणव्याप्तत्वादिति । इदंप्रैषं क्षणं’ - स्थावरं जङ्गमन्तर्यामिवाऽपेिं कॉरर्णवठ्याप्तदिति जैऍध्यम् । आदित्यमभिजयन्त इति . अनेनादित्यलोकंप्राप्तिप्रतिबदीन अंचि . रादिगतिः प्रत्यभिज्ञायत इति भावः । प्रत्यंगात्मा विंशोध्यतं इति । मोक्ष- सधनीभूतपॅनॅमोपासनॐ भूत्रभयगंधानुसधनथैमितीयवृत्तं प्रत्यपामस्वरूप प्रतिः पाद्यत इत्यर्थः ।

: ३