पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सर्वेञ्शरूयानधिकरणम् १-५-८) ६२१ नन्वस्यामेव ऋचि, ‘स दधार पृथिवीं द्यामुतेमम् " इति पृथिव्यादि- आस्कर्वे व्यावर्तकमस्विस्याशङ्कयह पृथिव्यादिधा।कत्वं स्विति । श्रुतौ दाधारेति, दधारेत्यर्थः । “ सुबादीनां दीर्योऽभ्यासस्य " इति अभ्यासस्य छन्दसो दीर्थः । नन्वसिनेष्टी” यस्य छायाऽमृतं ब्रूयुः " इति अमृतमृभ्युशब्दितयोर्वे-थे- मोक्षयोः नियम्यस्त्रश्रवण परमारमपरवमित्याशङ्कयाह अमृतमृत्युशब्दौ चेति । यमंन्तसमुद्रं ईनि । अन्तस्समुद्रे कवयो वयन्ति = अवगर्छन्तीत्यर्थः । सप- अंशब्देनेति । " बीतं च सयंश्चांभीद्धातपसोऽभ्यजायन " ईति तपश्शब्देनेत्यर्थः । तपश्शब्दश्च, ” ये चेमेऽरण्ये श्रेष्ठं तप इस्युपासते " इत्यादाविव परमर्मपर इति भाः । उपक्रमस्थधातृशब्दैकरूप्थस्येति । “ सूर्याचन्द्रमसौ धाता यथापूर्वम स्पयत् " इति पूर्ववधयश्रुनधातृशब्दैकरूप्यस्यैव, धातुः प्रसादात्” इति धातु- शब्देऽथाश्रयणीयादियर्थः । उत्तरे चानुवाक इति । “ स ब्रह्म स शिवः ” इति ननारायआनुवाके प्रतिपादनादिति भावः । अॅझ्कार्यवर्गप्रतिपादनप्रकरण इति – “सप्त प्राणाः प्रभवन्ति तस्मात् सप्तर्चिषः समिधस्सस जिह्वः । सप्त इमे लोका येधु चरन्ति मणः मृक्षाशयान्निहिताः सृप्त सप्त । “ अतसमुद्रः गिरयश्च सर्वे असत् श्रौन्दन्ते सिन्धवः सर्वरूधः । अतश्च विश्व ओषधयो रसाश्च येनैष भूतस्तिष्ठयन्तरास्म । ब्रह्म देवानां पदवीः कवीनाम् ऋषिर्विप्राणां महिषो सृगाणम् । श्येनो गृभ्ण स्वधितिर्वनानां सोमः पवित्रमभ्येति रेफन्" इति हि मकरणम् । तसfतुल्यचलतेति । ननु रुद्रमदृश्वशुरयोभुपक्रमस्थेन धातुपदेन म तुर्बलवम् । पूर्वतन्त्रे हैिं, “ विप्रतिषिद्धर्माणां समवाये भूधैसां स्यात् संधैर्मत्वम् ” इयर्चिकरंगें ( १२२.) कसिंश्चित् काश्येष्टिर्विशेषं, ऐन्द्र एकादशेकंभल; ", " प्राजापत्यं दर्षि मधु घृतम: " इतुिं पञ्चानां है विषमावयो


- - - 1. सप्तानां हविषां मध्ये आग्नेयटकथालस्य धाननचे पौर्णमास्यमधस्भसाधारण याचे द’ि चेति ज्ञेयम् . पथ शिष्यन्ते’ तत्र एकादशचएल । अत्र ऐन एशवशंकॅपल इयंपषeः एन्’ ईहेत पध्यम् । अय१५ग्रंथुनुवादः।