पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२२ श्रीरङ्गरामानुजमुनिविरचिता रेन्द्रन्नसान्नायविकारस्वेन अमावास्याभविष्यन्तपानौ उपांशुजविकाराणां मधूदक घृताभां चरमधूनवेऽपि भूयस्त्रत् तदनुग्रहथ पैौर्णमासविध्यन्त इति निर्णीतम् । ततश्च उपसंहारस्थानेकप्रमाणापेक्षय उपक्रमस्थमेकं दुर्बलम् । “ अन्तर उपपते: इत्यधिकरणे तथा निर्णीतं चेति चेन्न - ‘‘ विप्रतिषिद्धधर्माणां समये भूयस स्यात् सधर्मत्वम् ’ इति पूर्वपक्षे ऋचः “ मुख्यं वा पूर्ववदनात् लोकवत् ” इति सिद्धान्स्यते । अतश्च द्वयोरपि सुत्रयोरैकधिकरण्यमिति एकदेशिमतानुसारेणेदमिति द्रष्टव्यम् । विश्वात्रापि, धाता यथा पूर्वमकल्पयत् ", " धातुः प्रसादात् ” इति धातृशब्दाभ्याससत्वाच्च भूयोपखलपवैषम्ये नास्तीति द्रष्टव्यम् अनुवादस्यान्यसापेक्षत्वादिति । ननु, ‘ यो देवानभ् " इत्येतस्य कथ मनुवदत्रशङ्का । न हि विश्वधिकस्य महर्षेः स्द्रस्य हिरण्यगर्भजनकत्वरूपः प्रतीयमानोऽर्थो मनान्तरप्राप्तः, येनेदं वाक्यमनुवादि स्यात् । असत्यां च मानसर प्रहैौ यदुपवन्धसहक्षेणापि अनुवादकलस्य कल्पयितुमशक्यत्वात् । न च यदुप बन्धबलोद रुद्रपदय नारायणे लक्षणामाश्रिय, ‘ नारायणात् ब्रह्म जायत ’ इति आवाक्यस्य पुरोवर्दिवमीझ्यास्य वाक्यस्यानुवादिवं परिकल्प्यत इति वाच्यम् - तथा सति " ग्रहाचमेय " इत्यादिवाक्येष्वपि यदुपत्रन्धबलेन सौर्यचर्मरमाश्रयणेनानु- वादिस्वप्रसङ्गादिति चेन्न - द्वयोर्हिरण्यार्भकोणस्यासंभव श्रुतिविशेषधूतयोः क्षुद्र नारायणपदयोरभ्यंतरलक्षण|वश्वम्भवात् यदुपबधानुप्रहृय रुद्रपदस्यैव लक्षण आश्रीयते, सम्भवन्नियामकस्य त्यागयोगादिति भावः । ननु "अकारेणोच्यते । चिष्णुः” इयकारखाच्यस्य विष्णुवप्रतिपादकवाक्यमेकम् ; " यः परःस महेश्वरः । इयकारवाच्यस्य रुद्वप्रतिपादकमपरम् । कोऽनयोर्विशेषः ? चैनो मित्रयाः पति रियेकं वाक्यम् ; यो मित्रयाः प्रतिः स मैत्र इत्यपरम्। न ह्यनयोरुपजीव्योपजीवक भावोऽनुवचनुवादकभावो वा बलवलपयोजकः कश्चिन्मृग्यमाणोऽपि वीक्ष्यत इत्यस्खरसादह - नारयणस्याकारवाच्शतासिद्धेश्चेति । नारायणस्याकारवाच्यस्वस्थ ॐ अकारेणाखिलाधारः परममlsभिधीयते। समस्तशब्दमूलादकारस्य स्वभावतः । समस्तवांच्यमूलवात् ब्रह्मणोऽपि स्वभावतः । वाच्यवाचकसम्बन्धः । तयोरर्थात् प्रतीयते ॥९, ५ अ निषेधे पुमान् विष्णौ ", " अकरो विष्णुवचकः ।',