पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( म६ध्ययन -कर श्रम् १०४-८ ) ६२३ • अकारेणोच्यते विष्णु , “ अ इति ब्रह्म ", " अ इति भगवतो नारायणस्य प्रथमभिधानमभिदधता ण इत्यादिबहुप्रमणसंप्रतिपन्नतया सदनुरोधेनैव एतद्वाक्यार्थस्य वर्णनीयतय, यः परः " इत्यनेन नारायणमेवश्च महेश्वरशब्द कहिँ परित्यज्य योगार्थभूतं महत्वविशिष्टमीजितुर्व त्रिचीयत इति भावः । अनुवादरूपतयेति । — यो देवानां प्रभवोद्भवश्च विश्वधिको रुद्रो महर्षिः। हिरण्यगर्भ जनयःमप्त पूर्वं स न देवः शुभया संयुनक्तु' ति यच्छब्दयुक्कतया श्रवणादनुवादरूपवमिति भावः । अविरोधश्च यस्यैक्येनेति । पिqडरूपमृजन्यस्य घटस्य कपालवधस्थापन्न भूज्जनकत्वदर्शनात् वसंवैवयमविरोधसंपादकमिति भावः । अत्रस्थाद्वयपौर्यापयेति मृज्जन्यघटस्य तज्जनकथदर्शनेऽपि यदवस्थपन्नजन्यर्व घटस्य तदवस्थापन्नमृजनकर्षे न दृष्टमिति भावः । आकाशमणादिष्वपीति । “ सर्वाणि ह वा इमानि भूतानि आकाशदेव समुद्यन्ते ", " सर्वाणि ३ वा इमानि भूतानि प्राणमेवाभिसंविशन्ति " इत्यादिवाक्यानामपि कल्पविशेषप्रवृतावृतान्तविषयतया अविरोधसंभवात् तद्वाक्यानां परंम(भपरस्वं न कंप्येत इति भावः । मनु त्रयस्ते करणारमान जानाः साक्षान्महेश्वरात् । ब्रह्मा स हरिस्त्राणे रुद्रः संहरणे पुनः । तथाप्यन्योन्यमपर्याव् अन्योन्यातिशयार्थिनः । तपसा तपयित्वा तं पितरं परमेश्वरम् । वृहनरायणैौ पूर्वं रुद्रः कस्पान्तरेऽसृजत् । करन्तरे पुनर्मुदा रुद्रविष्णू जगन्मयः । विष्णुश्च भगवांस्तद्वै ब्रह्माणमसृजत् पुनः। नरायण पुनर्नेन ब्रह्मणे चे पुनर्भवः । एवं करपेषु कर्पेषु ब्रह्मविष्णुमहेश्वराः । 'परस्परस्माज्जायन्ते-परस्परजयैषिणः ॥ तत्तकरुपातवृत्तन्तमधिकृत्य मह्नर्षिभिः ।। प्रभवः कथ्यैते तेषां परस्परसमुद्भवात् ।