पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२४ श्रीरङ्गरामानुजमुनिविरचिवा ? कचिद्रक्ष कचिदुद्रः कचिद्विष्णुः प्रशस्यते । नानेन तेषामाधित्रयं न्यूनवं च कथञ्चन ॥ तत्कल्पान्नवृत्तान्तमधिकृत्य महर्षिभिः। तानि तथानि प्रणीतानि विद्वांस्तत्र न मुञ्चति । अयं परस्त्रयं नेति संरम्भाभिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः । यो ब्रह्मविष्णुरुद्राणां भेदमुहमभावतः । साधयेदुदव्यषियुक्तो भवति मानवः । निर्दिष्टः परमेशानो महेशो नीललोहितः । पुत्रो भूत्वाऽनुगृहुति अह्मणं ब्रह्मणोऽनुजः । अहं च भवतो पक्तूIत् कश्यन्ते घोररूपधृत् । शूलपाणिर्भविष्यामि क्रोधजस्तम पुत्रक । अंशभूतो महादेवः सर्वदेवनमस्कृतः । अर्धनारीश्वरो भूत्वा प्रादुरासीत् सैनिधिः । तस्य हृकमलस्थस्य नियोगादंशजो विभोः । लाटं तस्य निर्भिद्य प्रादुरासीत् प्रभोर्मुखात् । इति कौर्ममुतसंहितायैट्स्मृतिभग्नैः कम्पभेदस्यावतारूपस्यस्य च प्रतिपादनात् , "न चास्य कश्चिज्जनिता नु चाधिपः" इति श्वेताश्वतरे रुद्रस्य जनयितृभावप्रति- पादन|च तथाऽधुपगन्तव्यमिति अस्त्रसदह - त्रस्वैयरूपभेदात्रतारेति । न चैवमुदाहृतवचनानुसारत् निर्तिसाध्यैवयपोन्मजनप्रसङ्ग इति वाच्यम् aामसपुराणेषु अप्रचरत्रस्थत्या प्रश्लेषशयस्थदेषु एवं श्रवणेऽप्यतादृशेषु तथा श्रवणाभावात् । श्वेताश्वतरस्य शिवपरवश्यासंप्रतिपन्नवाचेति द्रष्टव्यम् । रुद्रशब्दस्यैश्व प्रसिद्धनादर इति । [न स्र?} सुंदविण्यगर्भशब्दयो र्मध्ये रुद्रशब्दस्य मुख्यस्वत् असङ्गतविरोधिवन्न तत्र मुख्यार्थस्यागो युक्तः ; किन्तु जघन्यहिरण्यगर्भशब्दस्यैव स्यादपरस्खमिति Eउग्र - रुद्रशब्दस्य " बो