पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (सर्वव्याख्यानविकरण १०४८) १२५ बहुशिर। बभुः " इत्यादिषु भगत्रपरतया प्रयोग हिण्यगर्भशब्दस्य स्कन्दे कापि प्रयोगदर्शनात् , ततोऽपि मुख्यानां विश्वाधिकादिशब्दानां । बहूनां सच । तदनुग्रहाय रुद्रशब्दस्यैव भगत्रपरस्त्रं युक्तमिति भावः । उदगादिति श्रवणञ्च रोधेनेति शैलालिब्राह्मण इति । शैलालिभक्षणे समन्वयसूत्रे उदाहृतम् । अस्य देश्स्य मीढ्ष इति । अस्य विष्णोर्देवस्य दीप्तस्य, एषस्य एषणीयस्थ संवैः स्वमित्वेनापेक्षणोयस्य मीळुषः सेतुः । वयः शाखा । ‘वयः श खे ' ति निरुक्तं भाष्यम् (भाव्यम् ?) । शाखयथा, तथा! विष्णोस्तस्थानीयस्य शखस्थानीय रुद्रः ? अभृथे जज्ञे रुद्रकर्तृकं । हविर्भिः तदियं महित्वं विदधे '[हि । विदे १] लन्धवानित्यर्थः । महापुरुषं वाऽर्चयेदिति । " यद्यपि " वेदाहमेतं पुरुषं सहन्तम् इत्यत्र भद्दापुरु शब्दो न प्रयुक्तः - तथाऽपि महच्छब्दसमानाधिकरणपुरुषशब्दोऽसधरण इति भावः । ननु यथा “ नारायणात् ब्रह्माऽजागृत ४ इति श्रुत्या प्रश्नजन- कचस्य चारयणचिह्नवनिश्चयः , तद्वदिहापि, " रुद्रो महर्षिर्हिरण्यगर्भ जनया- भास " इति श्रुया हिरण्यगर्भजनकवस्य रुद्धचिह्नखनिश्चयोऽस्त्वित्याशय प्रति बन्धकसदन्नामग्यां वैयग्यमाह-न चानयैव भृत्येत्यादि । ननु, "नारायण| ब्राऽजायत " इत्यत्राऽपि ईदृशोऽन्योन्यश्रयः सुवचः । न च प्रतिबन्धकसद सद्भावाभ्यां विशेष इस्युक्तमिति वाच्यम् - तर्हि स एव दोषः । न स्त्रभ्योन्याश्रयः । न व ह्यस्य बाचथस्य रुदपरवनिश्चयो । हिरण्यगर्भजनकवर स्ट्रलिङ्गवनिश्चयाधीनः ; रुदभिधानमैश्चैव तपरत्वस्य निश्चेतुं शक्यत्वात् । इतरथा, " नारायण प्रसा जायत " इयन इयादाबप्यगतेस्यिस्त्ररसादाह अनुवादरूपत्व।च्वेति । देवास्म 1, श्रीगीतार्थसंप्रहरक्षचरोधेन (१७ ) शोधनीयम् । 79