पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३६ श्रीरङ्गरामानुजमुनिविरचिता प्रेरित्रीशब्रह्मशब्दैरिति । उशन प्रेरितृशव्दनयभिज्ञाप्यधृतिर्न दृश्यते । तथापि, ‘अंतरो यमयति ’ इत्यादि सौचालादिवक्यं । द्रष्टव्यम् । तृतीये चेति । खंण्ड इति शेषः । ईशानषदं त्विति । “ सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् " इत्यत्र भुमीशानपदमित्यर्थः । मायाप्रेरकत्वमर इति । यौगिकर्थल इत्यर्थः । माथागेश्के प्रयुज्यमानो महेश्वरशब्दो यौगिक एव । नारायणस्यैव सुचालोपनिषप्रतिपाद्य तमोभिष्ठतुत्वेन श्रमणदिति भावः । ईशानशब्देनोच्यत इति । “ येनेदं सं च बि बैति सर्वं तमीशने वन्दं । देवमीड्यम् ” इति हि श्रुतिः । तमीशनमित्यत्र ईशनम्नतिसम्वन्ध्याकाङ्कम्भं यस्मिन्निदमिति पूर्ववाक्यनिर्दिष्टस्यैत्र । सर्वस्य प्रतिसम्बन्धितया ग्रहणमिति । भावः । अत्रेशानो भूतभव्यस्येति । यद्यपि श्वेताश्वतरे“ अङ्गुष्ठमात्रः पुरुषोऽन्तरास्मा सद। जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्ल्४सः य ऍतद्विदुरमृतास्ते भवन्ती • पत्र पाठः । न तत्रेशानशब्दोऽस्ति - तथापि कठ ठ बल्यमेतद्वाक्यभयभिज्ञाप्यङ्गुष्ठमात्रवाक्ये प्रतिसभ्घयुपादानेन ईशानपदस्य योगर्थ परवमिति भावः । इह सर्वशब्देनेति । येनेदं सं च वि चैति सर्वम् " इति वाक्य इति भावः । कालस्याऽपि परिच्छेदक इति । तन्ना, ‘‘य; कालकाळ : । इति अन्तकरिपुनच्यत इति भावः । योनियोनाविति । प्रतियोगीत्यर्थः । विभक्तिविपरिणामेनानुषङ्गः इति । कारणानां कारणं धा|ता = स्रष्टः स्यात् = आदिसर्गसं कर्पकर्ता न प्रसूयत इति योजनेति भावः । न ब्रह्मवित् उत्पत्तिरित्यर्थ इति । ननु ‘ब्रह्मविष्णु रुद्धाभते सर्वे संप्रसूयन्ते। कारणं कारणानां धाता ध्याते' ति बाथये ब्रह्मविष्णु स्त्रेन्द्राणां उपतिमवत् ध्येयत्वं प्रतिक्षिप्य कारणानां कारणस्य ईशानसभुशब्दि तसि प्रसूतिराहित्याव् ध्येयत्वं प्रतिपाद्यत इति हि वाक्यतारपथं धैर्यम् । नैतत्