पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सर्वव्याख्यानाधिकरणम् १४८ ) ६२७ सिद्धान्तिन उपपद्यते । अझरुद्रमध्यपठितस्य विष्णोः ध्येयवप्रतिक्षेपस्य सिद्धान्त्य नभिमतत्वादिति चेन्न - त्रिमूर्तिमध्यस्थितस्य विण्यवतारस्य मुमुक्षुध्येयस्वं प्रतिक्षिष्य परभुदेवमूर्तेः “ समस्ताःशक्तयश्चैता नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् । समस्तशक्ति रूपाणि तच् करोति जनेश्वर । देवतिर्यङ्मनुष्याख्या चेट्वन्ति स्वलीलया। ॥ इत्यादिप्रमाणप्रतिपन्नायाः एव ध्येयताविधिपरत्वादस्याः श्रुतेरिति द्रष्टव्यम् । न तु परमपुरुषासाधारणधर्मासंभखादिति । प्रतर्दनविद्याथ हि चिद चियाघर्तकधर्मानन्वयेन तच्छरीएफपरमारमपरत्वमुक्तम् । इह तु सावर्यस्य परमपुरुषसाधारणधर्मत्वप्रतिपादनमुखेन तद्धर्मानस्वयेन सिद्धान्तः क्रियते । न खये न्यायस्तत्रोपन्यरतः, येन गतार्थता। स्यादिति भावः । न तु रुद्वयमिति । ततश्च " सोऽन्तरादन्तरं प्राविशत् " इति श्रुतिवाक्ये तरछब्देन रुद्र एव परामृश्यते । ततश्च तस्यैवान्तर्यामित्वमुच्यत इति भावः । अहमेकमासमिति कारणत्वमुक्त मिति । ननु को भवानित्यभिमुखस्य रुद्रस्य स्वरूपे देवैः पृष्ठे, अहमेक: प्रथम मासमित्यादिना मदन्तर्यामी परमात्मेति प्रतिवचनम् , आनन् पृष्टः कोविदारानिति न्यायः (ये भी) कथं नानुसरेत । न च मदन्तर्यामी समेयुक्तेः । सर्वात्मभूत- भगवच्छरीरभूतोऽहमित्यर्थं पयैव सन्नतया को भवानिति प्रश्ने प्रति उत्सर्वसंभवादिति वाच्यम् - तथ । सति कि वं सकलकणसर्वान्तर्यामिशेषभूतः उत स्वतन्त्र । इति प्रश्नाभिप्रायः पर्यवसन्नः स्यात् । ततश्च तादृशप्रईनस्यानुगुणे, ‘अहं न स्वतन्त्रः अपि तु सर्वकर्णसनन्तर्यामिशेषभूत 'इयुतरे वक्तव्ये विरुद्धमतिकृतः ईदृशप्रतिवचनया-