पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२८ औरङ्गरामानुजमुनिविरचिता संभवादिति चैत्र - श्रुतीनां परोक्षप्रियवेन गूढाभिप्रायतया समीचीनमीमांसवसेय- तांत्वर्थवस्यादोषवदिति द्रष्टव्यम् । बुद्धस्य प्राविशदिति । मनसि कृतवानित्यर्थः। तेनतेन हि तं नरमनुप्रविश्येति । ततद्भावयुक्तथा ते ज्ञास्वेत्यर्थः। रुद्रवरुपानु वादेनेति । अहमेकः प्रथममासमित्यादिद्रवाक्यार्थीभूतनारायणसर्वान्तर्यामित्वानुथादेन सुतिपरत्वादित्यर्थः । तद्धितद्वयकल्पकाभाचदिति । पशुपतिना प्रोक्तं पशुपतं शास्त्रम्; तत्प्रतिषेधे पशुपतमिति तद्धितद्भयकरूपकभावादिति भावः । इदमुपरूक्षणम्- पाशुपतशब्दस्य वृद्धत्वात् छमत्ययप्रसनेन पाशुपतमिति रूपासिद्धिप्रसन्नादित्यपि द्रष्टव्यम् । समन्वकंभसितस्पर्शनं विति -" अमिरियादिना भस्म । गृहीत्वा विसृज्यङ्गानि संस्पृशेत् । त्रतमेतत् पशुपतं पशुपाशविमोक्षथ इति श्रुतमित्यर्थः।। ननु भस्मोदूछनस्य, " मैवं पीत्वा गुर्सदारांश्च भास्वं तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नो भसशय्याशयन रुद्रध्यायी मुच्यते सर्वपाशैः ॥ इति शातात पस्मृतौ सर्वपापक्षयहेतुवसरणात् पापक्षयस्य सर्वत्राविधापेक्षितचात् अपेक्षालक्षण बस्तुसामथ्र्यलिङ्गन पाशुपतप्रकरणं बाधित्वा सर्वत्रिधार्थस्यमेचयुपगन्तव्यम् । अत एव, “तमेतं वेदानुवचनेन "इयंत्र दहरविद्यायाः प्रकृतस्वेऽपि, ‘‘धर्मेण पापमपनु दती ति श्रुतिप्रतिपन्नस्य कर्मजन्यस्य पापक्षयरूपस्य सर्वविधपेक्षितवान् यज्ञादि कर्मणां सर्वविद्यासधारयम् । तथा, "तस्मादेवं विच्छान्तो दान्तः "इत्यादिश्रुतौ प्रकृविघपराभीकैर्यविच्छब्दे सत्यपि शमदमादिसध्यचिसैकाग्नयादेः सर्वविद्या- पेक्षितत्वादेव सर्वविद्यसाधRUयमभ्युपेयत इति चेन्न - यदि प्रकरणपठिसानामथ पैमात्रेण सर्वसाधारण्यम्, तर्हि दर्शपूर्णमासप्रकरणपठितानां त्रीहिप्रोक्षणावधा तादीनां संनिपायन्नानाम् , "वर्म वा एतद्यज्ञस्य क्रियते " इत्याद्यर्थवादप्रतिपन्ने