पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाय प्रकाशिका { सर्पव्याख्यानाधिकरणम् १-४-८) ६३९१ थागपेक्षितोपकारजनकानां प्रयाजाद्यङ्गानामषि उपदेशत एव सर्वथागसधरण्यप्रसङ्गः । ॐ यज्ञेन दानेन " इयादिस्थले तु, ‘ कथाये कर्मभि पके ततो ज्ञानं प्रत्रर्ततेइत्यादिसर्वविधसाधण्यप्रतिपादकालान्तवशेन सर्वविद्यसाधयसिद्धावपि अन्यत्र तथा प्रमाणाभावात् । शमदमादिस्थलेऽपि शमवेक्षNध्यचितैकाग्नचैक साध्यवात् ब्रह्मोपासनस्य शमादेः सर्वविधसाधारण -इ । ब्रह्मविद्यपेक्षिताप- यस्य भसोडूनैकसाध्यचे प्रमाणाभयात् भस्मोद्धृलनस्य न सर्चब्रह्मविद्याङ्गमित्य- लमतिचर्चया । ज्ञातस्यार्थस्य संमतिपृचक इति । “ तस्मादेवंविदमेव ब्रक्षणं कुर्वीत, नानेयंविदं भानेवंविदम् । " य एवमेतं विद्वान् आदिस्थं ब्रहेत्युपास्ते अभ्याशो हैं यदेनं साधवो घोषा आगच्छेयुः उप च निनेडेरन् नेिभेडेरन् " इत्यादौ अत्रत्र- प्रतिपादकोपनिषद्भगेऽपि अश्यासदर्शनात्, गौसमर्धर्मशास्त्रे प्रतिखण्डिकमभ्यास दर्शनाच्च प्रायिकमेतदिति मन्तव्यम् । बादषट्कस्मकस्वेनेति । शरभदाचष्ट चरणयवत् भ्रमरादों षट्चरणचस्यापि दर्शन शरभध्यायवत् अमराश्या ध्ययलयाऽपि निबन्धनप्रसङ्गादिति भावः। ननु इतिहासपुराणाऽनुग्रहः न्यायाः अभ्यासेन संशशास्सूच्या इत्याशङ्कयाह - इतिहासपुशणादीनामिति । अर्थसमाप्तिर्हति। सर्वे व्याख्याता ' इत्येतावतैवार्थसभाप्तववगतायामध्यायसमाप्तिरप्यवगंस्यत इति किं समतिद्योतीनभ्यासेनेति भावः । शास्रावसाने स्विति । इदमुपलक्षणम् - अध्या यान्तरेष्वपीति द्रष्टव्यम् । ननु "महतः परमवद्भक्तम् " इति मह्तत्वस्याव्यक्त भेदप्रतिपदमात् प्रकृते ब्रह्मत्वसमर्थनमात्रादेव महदादीनां प्रसिद्धेः सफल _मिदमधिकरणमित्यशङ्कयाह महतः परमव्यक्तमित्यादिवाक्यानां चेति । चतुर्थाद्यविरुद्धमिति । महच्छब्दस्याभविशेषणस्वेन महत्वपरस्वभावस्य समर्थि तत्वादित्यर्थः । पूर्वमकृतास्त्रश्चेति । प्रधानकारणादनिरासस्य पूर्वमकृतस्वेन तस्य