पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिका (अन्तराधिकरणम् १.२-३ ) मभिप्रथन्नाह भाष्ये अनाश्वसमिति । 'उपेयिवान्नाश्चान् । इति नपूर्वादश्ाते स्नश्चानेिति रूपम् ; अभुक्तवन्तमित्यर्थः । यावतेत्येतव्याचष्ट - प्रत्युतेति । न तु ब्रह्मशब्देनेति । नोपदिष्ट चेत्, ब्रह्मोचुरित्येव निगमनं स्यादिति भावः । निगमनवान्यथ पुंलिङ्गेति । 'प्राणं च हास्मै तदाकाशं चोचुः ? इति निगमनवाक्यस्थेत्यर्थ । न चाकाशशब्दस्योभयलिङ्गतया पुंलिङ्गस्वसंभवेऽपि नपुंसकलिङ्गतत्पदसमभिव्याह रत निगमनवाक्यस्थाकाशशब्दस्यापि नपुंसकया कथं तत्कटाक्षेण स इति पुंलिङ्गप्रयोग इतेि वाच्यम् – स चासावाकाशश्च तदाकाश इति तदाकाशपदस्य समस्ततया तस्य नपुंसकलिङ्गत्वे प्रमाणाभावेन , “ आत्मन आकाशस्संभूतः।

  • आकाश इति होवाच ', * आकाशेो ह वै नामग्रूपयोर्निहिता', 'यदेष

आकाश आनन्दो न स्यात् ? इत्यादिप्रयोगानुसारेण, आकाशब्दस्य पुंलिङ्गतयः मसिद्धिाचुर्वेण च पुंलिङ्गत्वोपपतेः । इदै चोपलक्षणश् - कं ब्रह्म खं ब्रहेति वाक्यानाम्, नाम ब्रहोत्यादिवाक्यसारूप्याद् वृष्टिविधित्वमस्त्विति वदतः प्राणो ब्रहेति वाक्येऽपि दृष्टिविधित्वमभिमतम् ? अतः मणो ब्रहेत्यत्रापि दृष्टिविधित्वपरिहारेण प्राणस्यापि ब्रङ्कवमिह मूत्रे सिसाधविषितम् ! अतः प्रक्रमथुनपुंलिङ्गप्राणशब्दनुरोधात् स इति शणः परामृष्ट इत्युक्तौ दोषाभावात् । न ब्रक्षात्वं नोत्तं स्यादिति वाच्यम्-खशब्दाभिधेयो यः, स आकाश इत्युक्तावपीतरयोः सभत्वात् । यदि चैकस्य निर्देशे इतरयोरपि निर्दिष्टत्वं सिद्धमिति मतम्, तदस्म त्पक्षेऽपि समानमित्यास्तां तावत् । वाक्यद्वयस्थाविति । “ य एषोऽक्षिणेि पुरुष इत्यल स्थानगुणविध्यर्थं कं ब्रहंति ब्राक्योक्सुखविशिष्टाभिधानव्यक्तिविशेष एकः पूर्वसूत्रे साधकतयोक्तः, इहं तु, यद्वाव कं तदेव खमिति वाक्यगताभिधान व्यक्तिविशेष एक इति द्वौ व्यक्तिविशेषावित्यर्थः । अर्थसामथ्र्थात् श्रुतिव्यक्तिविशेषसिद्धिरिति। नात्मा थुते'रित्यलात्मनुत्पतिप्रतिपादिक, न जायते म्रियते इत्यादिका विवक्षिता या श्रुतिः, नसा श्रुतिव्यक्तिः, 'ज्ञोऽत एवेत्यन्तरसूत्रे अतश्शब्देन परामृश्यते--अपि तु ज्ञत्वप्रतिभादिक, ‘विज्ञातारभरे केने। त्यदिकाऽन्यैव श्रुतिः-तद्वदित्यर्थः । नन्वश्रुः