पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः । अथ द्वितीयस्याध्यायस्य प्रथमः पादः (१) स्सृत्यधिकरणम् मृत्यनवकाशदोषप्रसङ्ग इति चेत्, अन्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। ३-११. प्रत्यक्षादिप्रमाणगोचरादिति । न च सांख्याभिमतस्य कथं प्रत्यक्ष गोचरखमिति शक्यम् ,- कार्यावस्थायां प्रत्यक्षसंभवात् । अत एव वक्ष्यति ‘‘प्रत्यर्थवत् " इति । [निरस्त ?] पदविवक्षितमह - मुक्तध्याद्यथर्थमिति । एकशब्दविवक्षितमर्थमाह - निमित्तोपाद नरूपेति । शरीरगतदोषाणां शरीरिण्य स्पर्शः सर्चान्तरभूतमित्यनेन भाष्येण विवक्षित इत्यभिप्रयन्नवतारिकापह - जग कारणंत्र इति । यक्ष्यत इति । परैरुद्भाविता दषाः परिहृताः ; इंदानीं स्वपक्ष रक्षणाय परपक्षाः प्रतिक्षिप्यन्त” इति द्वितीयपादयभष्येणेत्यर्थः । चर्लयितुं शक्यत इति । “ कपने चलिः” इति घटादिपठो मिस्वम् । तदेतदभि प्रेत्याह - विरोधे घनपेक्षी स्यादिति पाठश्चेत् समीचीनः । उक्तं हीति भाष्यस्य पूर्वमेवतारितवादिति द्रष्टव्यम् । अतो व्याकुवत् वेदान्तवाक्यानामिति अयमाशयः – असिग्नयोन श्रुतिस्मृतिवकृतं नियसै प्रबल्यदौर्बल्यम् । अपितु श्रुतिस्मृत्योर्विरोधे श्रुतिर्बलीयसीयुसर्गमनम् । तत्र कश्चित् लघळवैपरीत्यर्न अपोद्यते । अत एव“ वेदं कृत्वा वेदिर् " इति पदर्थधर्मतक्रमविषयधृतेः, “भुत आचमेत् " इति स्मृतेः धर्मिभूतपदीविषयवं प्रभयङ्करणमस्तीति बलबलवैपरीत्यमाश्रितम् । यथोक्तं वार्तिककरैः " दुबैलय प्रमाणस्य बलवनाश्रयो यदा | तदा हि विपरीतस्त्रं शिष्टाकपे यथोदितम् ।