पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ श्रीरङ्गरामानुजमुनिविरचिता अत्यन्तबलवन्तोऽपि पौरजानपद। जय । दुर्बलैरपि बाध्यन्ते पुत्रैः पथिंझाश्रितैः । ए इति । तद्वदिहार्यध्यवस्थितार्थस्त्वव्यवस्थितर्थस्वरूपमन्यत् बल बलवैपरीत्यकारणमस्ति । अत एव. "बचऽस्तुवत सदसुरा अन्त्रग्रन्; यत् साम्न5तुवत तदसुरा मन्वय यन्; य एवं विद्वान् यत्साम्ना स्तुवत "यत्र स्तुतिबिधिरूपयोरुपक्रमोपसंहरयोऽश्व प्रतिग्रहेष्टिगतयोरिव पप्तस्य प्राबल्यदौर्बल्योस्स्य, 'यहचास्तुवते' त्यादिन। किमसुरा- गमनहेतुतया ऋक् निरुद्यते, उस वशीकर्तुमशक्यनमपि वशीकरणहेतु-येति संदेहध काशसद्भावेन उ संसारस्य सामविधिपरत्वेन व्यवस्थितार्थस्वमपत्रदफमतीयुपसंहरातृ स रेणोपक्रमस्य निन्दापरत्वमाश्रितम् । न तूपक्रमस्य प्रवर्षं स्वीकृतम् ; अन्य स्थितार्थ वलू । कापिलम्भूतेस्तु प्रधानकारणवैकविषयत्रया व्यवस्थितार्थकखकापिळस्मृतेरेषु प्रवल्यमिति । ऽचमविरोध इति । कपिलमृतिवचनविरोध इत्यर्थः । ततश्च, बसणैव भासमूलखत् वचनविरोधे न्यायस्य दुर्बलत्वादिति कथमुच्यत ? कृतुि एका पराठा । इममर्थमभिप्रेत्याहेति । इदं वैषम्यमभिप्रेत्य धावयद् मुद्यतमित्यर्थः । तस्याप्तत्वे प्रमाणयुक्तमिति । " यषिं प्रसूनं कपिलं यस्तम ज्ञानैर्बिभर्ति जायमानं च पश्येत् " ट्रैति हिरण्यगर्भस्येव कपिलस्यापि जायमानवस्था प्रभुतभगवकटाक्षलधापविज्ञानतिशयशालिखपक्षिदनादिति भावः । अनन्थ- परस्वमुक्तमिति । अत एतद्भन्थानुसारात्, “एतदुक्तं भवती' ति ग्रन्थावतारि कायमपि सांख्यसूतीनामन्यपरल्यै किं न स्यादित्याक्षेपोऽपि निवेशनीयः । साकल्येनानवशस्पमिति । यथ - " यकिचिनचीनमग्नीषोमीयात्, तेनपांशु चरन्ति " इति सावकाशत् उपांशुबविधेः“ मन्दं प्रायणीययाभ, न्द्रतमातिथ्या याम्" इति प्रायणीयादिगतभन्दादिस्वरवधेरनधकशत्वेन प्रधल्यम्, तद्वदिहापि निरवकाश कपिलस्सूतेः प्राधान्यमिति भावः । तत्र परमकारणीभूतस्यैवेति । अभीन्द्राद्याराधन्दां कर्मणां भगव दधनरूपवस्योपपिपादयिषितस्य भगवतः सर्वदेवतानादस्यमन्तरेणोपपादयितुम् १. शिवार्धमणिदीपिछाडीरीतमनुभूयत्र श्रपूरणं कृतम् ।