पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रशिद्ध (ईमूयधिकरणम् २३-१-१) ६३३ शक्यमात् तदग्यस्य कारणरथनिर्वाचवत् तादस्यनिर्वाहकं कारणत्वमुपपादयितुम्, तन्मुखेन भगवश एव, ५ यतो बइनेि * इत्यादिलक्षणलक्षितमहास्वं च प्रतिपाद यितुं वेदान्तेषु सृष्टेः प्रलयपूर्वकत्वस्य प्रतिपादितवत् प्रथमं प्रलयदशामाहेत्यर्थः । सर्वदेवतातादात्म्योपपथर्थमिति । परमकारणत्वं वक्तुमित्यनेनान्वयः। सर्घथा म्यघ्यावृत्यर्थमिति । कतिपयवस्तुविषयत्वेन सत्याधूयर्थमित्यर्थः । उक्तं हि प्रकृयधिकरणे, " सुषुप्तवेकदेशलयः । अत्र तु सर्वलय इयर्थः " इति । संप्राप्ते सर्गकाल इति, । “ क्षोभयामास संप्रते सर्गकाले ल्ययाज्ययैौ $ इति श्रीवि–णुपुराणश्लोकः । लक्षणहेत्वोरिति । आर्जयन् वसतीतिवत् हेतौ शतृप्रत्यय इत्यर्थः । ॐ आसीदिदं तमोभूतम् ’ इत्यस्यार्थमाह पूर्वमविभक्ततमशरीक इति । व्यञ्जयन्नित्यस्यार्थमाह - व्यष्टिसृष्टीति । " महाभूतादिवृतौज: " इत्यस्यार्थ माह - स्वसंकल्पादिति । तमोनुदशब्दार्थमाह - मिभक्ततमःशरीक इति । अन्न. भूत्वेत्यध्याहार्यम् । अझ तमोनुद इत्यत्र * अकारादनुषपदात कमपपदो भवति विप्रतिषेधेन " इति, ‘‘इगुपध - " इति कस्य अण। बथान्न रूपसिद्धिः शङ्कनीय; मूलविभुजादित्वात् तरिसद्धेः । ननु तमोनुद इति क्ःिअन्तं पवभ्यन्ते पदम् । ततश्च “ आसीदिदं तमोभूत्रम् " इति पूर्वश्ले के प्रतिपादनात् , “ यदा समस्त " इति मन्त्रप्रतिपाद्यशिवद तमोचिष्ठतुः अव्यक्तः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न -- तदापि, “ यस्य तमः शरीरम् " इत्यादिषुधालोपनिषद्वाक्यपर्यालोचनया भगवत एव तमःशरीरकचेन देवतान्तरस्याप्रतीतेः परस्येष्टासिद्धेः। अठ्यक्त इत्यस्यार्थमाह - अव्यक्तावस्थेति । ननु अव्यक्शब्दस्य नपुंसकलिङ्गस्य त्रिगुणे रूढवेऽपि पुंलिङ्गव्यक्तशब्दस्य तदुपस्थाधकत्वे किं प्रमाणम् ? न हि पङ्कजो वर्तत इयुले अशी आद्यजन्ततया पझवतः प्रतीतिरस्त । व्यञ्जयन्निति व्यक्झिवाचिपद- समभिव्याहारात् अव्यक्तपदेऽपि व्ययभावरूपार्थस्यैवेन्मेषात् । किंच प्रादुरासी दिश्यस्य तमोनुद इति संनिहितेनान्वयसंभवे व्यवहितेन अव्यक्त इत्यनेनान्वयस्य क्लिष्टत्खच्च । ततश्च प्रलयकाले पादिहीनतया अध्यक्तः परमात्मा विभक्ततमः शरीरकः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न - तस्यप्यर्थस्येष्टस्वेनदोषात् । अतीन्द्रियग्राडल्यनतिशब्दस्येन्द्रियेणेन्द्रियप्रायेण वा समाससंभवादुभयथा व्याचष्टे $()