पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ श्रीरङ्गरामानुजमुनि विरचिता इन्द्रियमतीत्येत्यादिना । इन्द्रियमतीत्य वर्तमानेनेति । शास्त्रस्येन्द्रियातीतत्वं नाम इन्द्रियग्राह्यग्रहणशक्तिमत्वमिति भावः । शब्दप्राधान्यं चेति । तस्मिन् जज्ञे स्वयं ब्राप्त " इत्यत्र ब्रह्मशब्दस्य चतुर्मुखशरीरकपरमहमरस्य तैरनभ्युगभ दिति भावः । अज एको नित्यं इतीति । अज्ञ एको नित्यः", "यस्य पृथिवी शरीरस् " इत्यादिवत्रय इत्यर्थः । अज इति निर्विकारस्वम् , यस्याक्षरं शरीरं यस्य मृत्युः शरीरम् "इति करणवमन्तर्यामित्वं चोकमिति भावः । विशब्दार्थभूत विशेषं दर्शयति - जीवशुद्धथव्यवधानेनेति । अण्डतवर्तपदार्थसृष्टं तु हिरण्५ गर्भादिजीवन सिसृक्षारूपां बुद्धिमुपाश्च तङ्कस सृजतीति भावः । भृतशब्दः सिद्धपर इति । भूमिशब्दो भवप्रधानः । ततश्चातिक्रान्ता . सकलेतप्रमाण- संभावना भूमिः येन सोऽतिक्रान्तमयक्षादिसकलेतरप्रमणसंभावनाभूमिः। प्रत्यक्षादि- प्रमाणानामविषय इति यावत् । स चासी भूतार्थति समास इति भावः । इति स्मृत्यधिकरणम् (१) (२) योगप्रत्युक्त्यधिकरणम् एतेन योगः प्रयुक्तः २-१-३. ननु ईश्वरतत्वाभ्युपगमः सांख्यानांमध्यविशिष्ट एव ; सेश्वरसांख्यानामपि वार्षेयात् (स्वीकृतवान् ?) तन्निराकरणस्यापि पूर्वाधिकरणे कर्तव्यस्यादित्यस्वरसादह भाष्ये - योगस्य चाभिधानदिति । योगशास्त्रे प्रधानप्रतिपाद्यस्य श्वेताश्वतादि- प्रत्यक्षश्रुतिषु मोक्षोथतया बिधनात् न सांख्यस्फूर्तितुल्यतेति भावः । ननु दृश्यत्वश्रुतिः ब्रह्मणः क्षेत्रज्ञन्वे कथं प्रमाणमित्याशङ्कयह - र्मकृतनाम रूपाभ्यामिति । भगवद्वचनेनेति । [ब्रक्षणं भगवदंशत्वं 2] भगवतोक्तमिति शौनकेन प्रदर्यत इत्यर्थः । स्तम्घस्याप्यकर्मवश्यत्वप्रसङ्गादिति । ननु, • आब्रह्मस्तभ्यपर्यन्ता जगदन्तध्र्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥“ इति श्लोके आश्रमस्तम्बपर्यंत ३ति नैकं पदम् । आछ श्रद्धस्तम्बाभ्यामभ्यये [हि?] वैरूप्यपरिहरर्थमुभयत्नाप्येकार्थत्वमा आयपीयं स्यात् । किंतु स्तम्बपर्यन्ता इति