पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (न विलक्षणत्वाधिकरणम् १-२-३) ६३५ पृथवदम् । इतरथा पन्नशब्भवैयर्थप्रसङ्गात् । ससश्च पर्यन्तपदस्वरस्य स्तन्यस्य प्राप्यन्तर्भावेऽपि न ब्रह्मणोऽन्तर्भावो युक्तः । तनङ मर्यादर्थवसंभवादिति चेन्न- अभिविधिसाहचर्यात् अभिविधियोपभरेवैरूयाश्रयणस्यान्यायत्वादिति भावः । । प्रविश्य च तथापूर्यामिति । अपूर्वमिति छेदः । युक्तावस्थायामिति । योग दशायामित्यर्थः । कार्यस्मृत्यनुपपश्येति । महदहंकारादिकार्यविषयभूतेर्यथा । मूच्छुध्यनुपलभाम् अप्रामाण्यम् , एवं कारणप्रधानविषयस्मृतेरपीति सूत्रसपर्यार्थः । बैरैस्तु औपनि पदयोगमपेक्षस्वत श्रुतिसंबाघहुर्यच्च योगस्मृति: प्रभाणभित्यधिका शका युद्वयेन यर्णिता । तत्र प्रथमयुक्तेः" मोक्षसNधनक्षया वेदन्तविह्नियोगस्य चभिधा!" इति भाष्येणोकचत् द्वितीयां संवादबाहुल्ययुक्तिमनूश्च दूषयति अधिकाशङ्कापरिहारौ पैरैरेबभुक्ता बिन्यादिना । तत्कारणं सांख्ययोगाधिगम्य मिति । न च सांख्ययोगशब्दयोः ज्ञानपरस्वं शांकरभाष्ये वर्णितमिति वाच्यम्। प्रसिद्धार्थपरित्यागे हेवभवादिति भावः । इति योगप्रयुक्त्यधिकरणम् (२) (३) नविलक्षणत्वाधिकरणम् न विळक्षणवादस्य तथात्वं च शब्दत् २-१ ४. शास्त्रस्य व्युत्पतिग्रहादिकार्यान्तरसापेक्षवादन्यपेक्षत्वं न संभवतीत्यशश्च स्याचष्टे - प्रमाणान्तरानपेक्षस्येति । प्रमित्यन्तरनैरपेक्ष्यमिति । समनविषय प्रमित्यन्तरनैरपेक्ष्यमित्यर्थः । प्रमाणव्यवस्थापनमिति । नीलं नभ इतेि चाक्षु {ब' न स्यात् ]। ज्ञानस्य नीरूपाकाशविषयत्वं नास्ति ; आपितु मेघादिविषयत्वमिति व्यवस्थापनमित्यर्थः । श्रेयस्करमभ्रमितिजनकेति । विशेषरूपस्वेन शीघप्रवृत्तेश्च साधनताप्रमितिमामप्यवरुद्धवैधदंसायां बलवदनिष्ट-धनताज्ञानसमी गांशं लभत इयेवं सामग्रीविवेचनमित्यर्थः । अर्थस्वभावप्तमीस्वभावनिरूपणयोः व्यवस्थित- विषयवमुक्त्वा एकैकस्मिन् विषये द्वयोरपि पर्यायेण प्रवृत्तिः संभवतीयाह १. चाक्षुषस्वं न स्यादिति वाक्यज्ञेशों भाठेयुः तदपेक्षया ॐ वं न स्यात् ' इति प्रक्षेप इत्युपेक्षणं युक्तम्