पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३६ औरङ्गरामानुजमुनिविरचिता यद्वऽर्थस्वभावविषयनिरूपणं नामेति । स्वमसूरीदिनुपलभ्यमाश्चैनश्य सतया। वैशेषिकादिमिरनभ्युपेतत्वात् कथे प्रतिबन्दीकरणमिया॥२लियाह - वेदान्ति भिर्नित्यस्येति । वेदान्तश्रामण्यमभ्युपगच्छतेति । सांख्येन वेदप्रामाण्यस्थान भ्युपेतत्व जगतो वेदान्तप्रतीनब्रदोपादानकमसिद्धयर्थं चैतन्ययोगोऽङ्गीकार्य इत्याशङ्कयाहेत्यर्थः । द्रव्यत्वावान्तरजातिविशेषः सालझण्यमितीति । द्रव्यत्व- साक्षाद्ययजन्योपादानोपादेययोः सालक्षण्यं विवक्षितमित्यर्थः। ततश्च पिण्डत्व कपालंधरुचस्वस्तिकवादिना सरक्षण्याभावेऽपि न दोष इति ध्येयम् । तत्र चेतनत्वमिति । आमिस्त्रस्य द्रब्यवसाक्षाद्घाप्यजातिस्वादिति भावः । दृश्यते तु २-१ ६ चेतनचानुवृत्तिरप्यस्तीति । अत्र केचित्-करणकोर्टौ विशेष्यभूतस्य ब्रह्मथः कार्थकोंटै विशेषणभूतेष्वचे-नेष्वपि उपादानत्वमुपपादनीयम् । अन्यथा तस्य सर्वोचदानवासिद्धेः । अत एव श्रुतिप्रक्रियायाम् , “यद्ध जगत इति निष्कर्षकः शब्दः । ब्रस्रशब्दो विशेष्यमात्रपः इत्या ना कर्थकोर्ट विशेषणभूतस्य जगतः कारण केही विशेष्यभूतं ब्रह्म प्रयुपादेयस्वशरीरवे त इत्यचयैरेव प्रतिपादितम् । ततश्च तत्र साय्क्षप्याभावात् उपादानत्वं न संभवतीति आक्षेपस्य चेतनशे वेतन स्वानुवृतिरप्यस्तीति परिहरस्यासंभवद् एतस्त्रोक्तन्यायेन विरूक्षणयोरप्युपाद"नो- पादेयभावोऽस्तीत्येव परिहर्तव्यमिति वदन्ति । माक्षिकस्येति । मधुन इयर्थः । तनु क्रिस्यादौ नास्तीत्यर्थः इति । नतु द्रव्यत्वसाक्षद्वयष्य/त्या |लक्षष्यस्य पूर्वं विवक्षि-वत् कथं ? तत्र व्यभिचः प्रदर्शित इति चेन्न - मक्षिकस्य पृथिवीवत् क्रियादेश्चेतनस्वेनात्मत्वात् तदानीमपि व्यभिचार एवेति भावः । किंच पार्थिवेभ्योऽण्यादिभ्यो वहेःसमुद्र जलात् पार्थिवस्त्र भुक्तफलस्योत्पत्तिदर्शनात् व्यभिचारस्य तादवस्थयमिति द्रष्टव्यम् । अक्षदिति चेन्नप्रतिषेधमात्रत्रात् २-१.७. भाष्ये कारणे परसिन् ब्रह्मणि कार्यं जगदिति । तादास्येनेति शेषः। करणवक्षायां कार्यं जगत् कारणास्मना न विद्यत इत्यसत उपत्तिप्रसङ्ग इत्यर्थः ।