पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्र 5ि का { न विलक्षणत्वाधिकरणम २-१-३ ) ६३७ कार्यकारणयोः सजातीयत्वमेवेति । प्रतिषिद्धमिति शेषः । तस्य व्याख्यानम् अस्येदमिति प्रत्यभिज्ञानदं शन्नरजस्य सालक्षण्यनियमः प्रतिषिद्धः । न त्वेकद्रव्यमि यर्थ इति । अपीतौ तद्वप्रसङ्गादसमञ्जसम् २-१-८ भाध्ये - अपीतिपूर्वकछुट्यादेः प्रदर्शनार्थमित । अत्र केचित् - प्रपस्थितिकाले तदोपैर्जुषुवेsपि तप्रलये निदधे अल्याणगुणविशिष्टं ब्रह्मवतिष्ठत इति तद्विषयत्वं वेदान्तवाक्यानामुपपद्यते, चैत्रः सुखं जी-तीयदिवाक्यानमिव व्यापादिरहिनकालविषयस्वमिति शङ्करनिराकणर्थम् अपीताविति प्रलयस्य सुत्रे विशिष्५ ग्रहणम् । प्रलयेऽपि भाविकरभोयफलहेतूनां पाप्मनां सूक्ष्मरूपापन्नेषु जघेषु सत्यवश्यम्भात तेंडुष्टयं स्थितिकाल इव प्रलयकालेऽपि ब्रह्मणः प्रसज्यत इति अपहतपाप्मवादिश्रुतीनामसमञ्जस्यमिति भाव इति वदन्ति । मत्वर्थीयप्रत्यय इति । भावप्रधानश्च निर्देश इति भावः । परोक्तमिति । चेष्टमभोगेन्द्रियाश्रयस्वरूपं ताकिंकोतं क्षणत्रयमित्यर्थः । अन्तर्गतमेवोपपादयति सुखदुःखेति । भोगश्रयत्वेन्द्रियाश्रयत्वोक्तिरिति । यद्यपि सुखदुःख- साधनेन्द्रियाश्रम्यमेकं रूक्षणम्, सुखदुःखोपभोगFघनत्वभ्येन्द्रियविशेषणस तथाप्यर्थात् तदपि सूचितमित्यभिप्रायः । मुकेश्वरशरीरस्येति । मुक्तेश्वरयोः शरीरासंभवद्योतनार्थमित्यर्थः । चेष्टाश्रयत्वोक्तिरिति । आणशरीरसंयोगासमवायि कारणकक्रियय एव चेष्टास्त्रदिति भावः । भोगायतनवं पृथक् दृष्यतीति । पूर्वोक्तानि लक्षणानि पूर्वं न दूषितानि ! अपितु तेषां लक्षणानां सामीयन्ये सिद्धवकृयैव चिदचितोस्तादृशय्क्षणाभावात् भगवच्छरीरस्वं न संभवतीति शरीर- स्वमेव दूषितम् । भोगायतनलक्षणे तु अंतिव्यष्ट्या लक्षणमपि दृष्यस इति वैरूप्यं द्रष्टव्यमिति भावः । असंभवमाहेति। चेतनेषु शरीरतयाऽभिमतेषु लक्षणस्याभावमाह त्यर्थः ; न बुव्याप्यतिव्याप्तिसमभिव्याह्नसंभवैरूपं लक्षणदूषणमिति मन्तव्यम् । इन्द्रियाधिष्ठानावयवनिषेधमुखेनेति झ पाण्यादिमस एव शरीरस्वादिति भावः ।