पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३८ श्रीरङ्गरामनुजमुनिविरचिता न तु दृष्टान्तभाबत् २-१९०९ असामञ्जस्ये प्रतिषेधता मेत्यनेनैव हेयसंबन्धगन्धसंभवस्य सिद्धतया तुशब्दस्य शरीरशरीरिभवसंभवज्ञापकत्वमेव तुशब्दोऽत्रेति भाष्येऽपि विभक्षित मित्यभिप्रेत्याह नेतिपदेनैवेत्यादि । केचित्तु – “ तद्वप्रसङ्गादसमञ्जसम् " इति सूत्रेणापुरुषार्थसंबन्धप्रसङ्गादसमञ्जस्यमिति शङ्किते, नेत्यनेनासामञ्जस्यं निषिध्यते । तुशब्देन तद्वरमः असङ्गदित्युक्तहेयसंबन्धगन्धभा १वः प्रदश्येत इति यथाश्रुतभाष्यमेत्र समर्थयन्ते । तच्च तल्लक्षणमिति । ‘वृत्तिनिमित्तभूतलक्षणमित्यर्थः । अयं भावः गोर्हि त्रीणि ऋक्षणन गमिकर्तुदरूपं युतिक्षणनिम्ति !)मेकं लक्षण, ग:शब्दप्रवृत्तिनिमितगोवळ्यञ्जकं सास्नादिमत्वमेकम् , गोशब्दप्रवृद्धिनिमित भूतं गोरवमेकमिति । इह च शरीरशब्दव्युप्रतिनिमित्तरक्षणं विशरणम् । कर्मफलभोग इत्यादिकं तु सास्नादिवत् उपलक्षणरूपं लक्षणं न भवितुमर्हति । साक्षादिव्य गोस्वरूपजातिवत् भगेन्द्रियाश्रयस्यादियङ्यायशरीरत्वजातेरभावादितीदमेव प्रभृतिनिमित्तभूतं छक्षणमिति पर्यवस्यतीत्यभिप्रेत्य, कर्मफलभोगहेतुरित्यादिकं प्रवृत्तिनिमित्तलक्षणमिति प्रवृत्तिनिमितटक्षणवेन भण्येऽनूदितमिति भावः । प्रथमोपात्तमिति । इन्द्रियाश्रयस्वादेर्मुक्तशरीरेषु संभवादिति भावः । नन्वकर मिन्द्रियाणामधस्थानात्, "तदन्तरमतिपतौ रंहति” इत्यधिकरणे भूतसूक्ष्मेन्द्रियाणा मनुवृत्तिकथनाच्च कथभट्यादिशरीरणामिन्द्रियाश्रयस्वभाव इयशङ्कयाह-इन्द्रिा श्रयन्त्रं ज्ञानप्रवृत्तिजननेति । चेष्टेन्द्रियार्थाश्रय इति । अर्थशब्दो भोगपरः। न हि ज्ञानं ज्ञानविशेष्टेनेति । अयमर्थः- यदीयधर्मभूतज्ञानेन यत् अर्थम्, थत नियम्यं च, तस्य तत् शरीरमिति विवक्षितम् । अतश्च यावद्वस्तुसी ध” यूके गर्मथविनष्टजन्तौ च नातिव्याप्तेः । प्रभाव्यावृत्तिरिति । प्रभयाः प्रभाधता। नित्यधर्यवदिति भावः । अन्यथानुमेयमिति चेदनिर्मोक्षप्रसङ्गः २-११२, मृषावादिपदं दुष्यति - तीननिष्ठानादित्यादीति । व्यपदेशाच्च क्रियायामिति । अस्यायमर्थः - “ विज्ञाने यज्ञे तनुते । कर्माणि तनुतेऽपि च " इति लौकिकवैदिकक्रियासु कर्तृवल्यपदेशाच्च कर्ता जीयः । ननु विज्ञानशब्देन