पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (नविलक्षणश्चाधिकरणम् २-१-३) ६३९ नामनो व्यपदेशः , अपितु अनःकरणस्येति चेत् - एवं सति निर्देशविपर्ययः त् ; बुद्धेः करणस्योत विज्ञानेनेति करणाविभक्तनिर्देशः स्यादिति । मुनिलयं परैस्त्रं व्याख्यातमिति । इतरेषां सूत्राणामत्यन्तवैष्यभवात् न तने दृषि तानि ! यद्यपि, “असदिति चेन्न प्रतिषेधमात्रस्यात् इति सूत्रे -, " यदि विलक्षणात् ब्रह्मणः विक्षणे जगदुत्पद्यते, तर्हि प्रभुपतेः कर्यममन् स्यादिति असत्कार्यवाद प्रसङ्ग इति चेन् - नैष दोषः; प्रागुत्तररूदिति झदस्थ अतिवेधमानस्बात् प्रतिषेधस्थ [प्रतिषेध्य ? ] शून्यस्मात् निर्विषयवादित्यर्थः । प्रागुषसे: कार्यमसत् स्यादिति, किं कार्यस्य कारणमना सत्त्वं न स्यादित्यपद्यते, उसे मरणमतीं विहाय स्वसःश्रयेण ? नाद्यः, कारणमन? सत्वस्य पाशुपतेरर्षि संपन्न । न द्वितीयः ; स्खतश्रयेण सत्वभ्येदानीमप्यभवत्। अ१: उक्ते: प्रगमदियुक्तः इक्तिमात्रमेच, नार्थवती ५ इत्यर्थे वतिः - तथापि तस्यार्थस्यास्यन्तविरुद्वस्वभावात् [ तत् सूत्रं ?] उपेक्षितम् । " यथा स्वमदृगेकः स्वप्नदर्शनमायया । न संस्पृश्यत इति । प्रबोध संप्रसादयोरनन्वागतसत्वात् , एवमवस्थात्रयसाक्षी एकःअव्यभिचारी अधस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रे ठेतत् , यत् परभस्मनोऽवस्थात्रयास्भनाऽवभा संनम् , अश्वा इव सर्पदिभावेन"ति परभाष्योक्तं दृष्टान्तमर्थोऽनुवदति खप्रदर्शन पुरुषः खमायया न स्पृश्यत इति । अस्य चायमर्थः-एकः जागरितसृषुष्योरनुः वर्तमानः स्वमहङ स्वप्रदर्शनरूपया स्वप्नोपदेयमायया उपदनभूतो यथा न दृश्यते अवस्थातरेऽनुवृत्यदर्शनात्-एवमुत्पत्तिस्थितिप्रलयरूपावस्थादर्शी परमात्मापि नावस्था वयेण संसृज्यते, अवस्थात्रयस्यापि मिथ्यावादिति । इदमस्योपादानमिति । इदभस्य भोगसाधनं मनइन्द्रियदीत्यर्थः । जडस्चार्जुनस्वपरित्याभावादिति । यद्यपि शकरभष्ये, “ अस्यरुपश्चेदमुच्यते कथुिमपीतवामीथेन धर्मेण कारणं संसृजेदितिः स्थितावपि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यवभ्युिपगमत् । ‘इदं सर्वं यदयमामा ? इति श्रुतिभिः त्रिष्वपि कश्लेष्घविशेषेण कार्यकारणान-त्वं गृह्यते । तत्र यः परिहरः कार्यस्य कार्यधर्माणां चाविद्याध्यारोपितः न तैः कारणं संसृज्यत इति, अपीतवर्षि, स समानः इति अप्ययस्थित्यवस्थयोः साम्यप्रति पादनात् ' कार्यकारणानन्यस्वप्रयुक्तदोषस्यौद्भावनीयस्वे स्थूल्ह्रस्वस्यादिदौषणमपि