पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ श्रीरङ्गरामानुजमुनिविरचिता वेदान्तस्योपकोसलस्य मुमुक्षवे भतीकोपासनं नोपदेश्यमिति ज्ञानम्, तथा प्राणो ब्रमत्यत्र प्राणस्य शरीरत्वं शरीरत्वे च शरीरवाचिशब्दानां शरीरिपर्यन्तत्वमित्येतावत् ज्ञानं कथं स्यात्; शरीरं नियाम्यमिति ज्ञानं च कथम्; तथ , 'कं ब्रह्म खं ब्रो' त्यत्र 'प्राणी ब्रझे, त्यत्रेव वैषयिकसुखभूताकाशशरीरकत्वनिश्चयस्यैव संभवेनान्योन्यविशेषणभावस्य काप्यदृष्टचरस्य कथं प्रतिपाद्यत्वशङ्कोथानम् । अतश्चैतादृशविचारसंभवः कथमितीमामा शङ्कां परिहरति - मुधुक्षेोः प्रतीकोपासनमित्यादिना । संभवति तद्वदिति छेदः । प्रतीकोपासनशङ्काया मुमुक्षुश्रूपदेश्यत्वज्ञाताज्ञातविभागकथनानुपपतिनेिरास्यत्वे सैौत्रहेतोनिरासकत्वं न स्यादित्याशक्य सैौत्रहेतोरपि निरासकत्वं समर्थयते यद्वान् कं तदेव खमित्यादिना । न ह्यर्थान्तराज्ञानस्येति । अन्यतरप्रकारं न जान मीति वदन्तं प्रतीत्यर्थः । अज्ञानवचनादिति । दृष्टिविधिवेन सर्वस्यापि ज्ञातत्वादिति पूर्वमुक्तत्वादिति भावः। अन्योन्यविशेषणविशेष्यभावस्याप्रमाणिकत्वादिित । न चापरिच्छिनत्वसुखरूपत्वयोः कस्खशब्दार्थयोः अन्योन्यव्यवच्छेदकत्ववत् नीलो त्पलयोरपि परस्परख्यक्च्छेदकत्वे को दोषः, यदेव नीलं तदेवोत्पलं यदुत्पलं तन्नील मिति संभवादिति वाच्यम् – तथात्वे विशेषणे विशेष्येणेति समासे पूर्वनेिपाता नियमप्रसङ्गेन उत्पलनीलमित्यपि प्रयोगः स्यादिति भावः । निगमनवाक्यस्यापीति । 'प्राणं च हासै' इतेि वाक्यस्यापि चस्वारस्यपरि(चस्वारस्यापरि )त्यागेनान्योन्य विशेषणतया ब्रह्मस्वरूपपरत्वमेव, नोपास्यपरत्वमित्याहुः । श्रुतोपनिषत्कगत्यभिधानाच १-२-१७. उपनिषत्सु प्रतीकोपासनानामिति । ये श्रुतोपनिषदोऽपि प्रतीकमुपा सते, तेषामचिरादिगतेरनुसंधेयत्वाभावात् तष्टावृत्यर्थमधिगतपरमपुरुषयाथात्म्यस्येति व्याचष्ट इत्यर्थः । नन्वेवमपि ये पुनः अधिगतपरमपुरुषयाश्चान्या अदृष्टवैगुण्य वशात् न ब्रहोपासते, तेषामरिदिगतेनुसंधेयत्वाभावत् पुनरपि स दोषस्तदवस्थ इतेि चेन्न – अधिगतरमपुरुषयाथात्म्यस्येत्यस्य ब्रह्मोपासकस्येत्यर्थात् । ब्रह्मविद्या ङ्गत्वज्ञापकश्रुत्यन्तरज्ञापनार्थमिति । श्रुतः पठिता उपनिषदः अङ्गभावप्रतिपाद कत्वेन यस्याः गतेः सा श्रुतोपनिषत्का; अङ्गभावप्रतिपादकपठ्यमानोपनिषत्प्रतिपाद्य गत्यभिधानादित्यर्थ इत्येवमावृत्य श्रुतोपनिक्कस्य पुरुषस्य श्रुतोपनिषत्कगत्यभिधाना