पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४९ श्रीरङ्गरमथानुजमुनिविरचिता जडत्वानृतबधदापादयितुं शक्यत्वात् स्थूलवाद्यकरे परूियतेऽपि जडवनृतच- परित्यागाभावादिते वैषयं किंनिबन्धनम् ? न हि [न]] स्थूळचादिदशायामैययम् अप्ययदशायां जडेनैवयमस्तीति तैरभ्युपगतम् , येनये संरम्भः सफल' स्थात् तथर्षि अपीताविति सूत्रे अप्ययस्य विशिष्योक्त्या तन्न किंचिद्वेषभ्यं वयमित्यभि प्रेत्वैवमुक्तमिति द्रष्टव्यम् । हलिशस्र-विप्रकर्षादिति । हस्तिशत्रादेरपि कार्यस्या ज्ञानोपादानकस्योपादानादनधिकदेशवादिति भावः । चर्तमान विद्याया आदिमन्धं च भवेदिति । पूयविद्यायाः पूर्वं मुक्ति काले नष्टवादिति भाव । धन्धमोक्षव्यवस्थोक्तिरिति । जीवोपाधिभूतान मविद्यानां नानावात् यस्य जीवस्य तत्त्वज्ञानेनज्ञानं नष्टम् , तस्य मुक्तिः, नन्यस्येति व्यवस्थोक्तिरिस्यर्थः । पूर्वोक्तदोष इति । निवृत्ताविंशानां पुनरुपतिः स्यादित्यर्थ. । उपाधिविरह एंय भेद इति चेदिति । यद्यपि निवृत्तोपाधिवमेय सेद इति चेदिति पूर्वमेव शङ्कितम् , तथापि दूषणान्तरदानथ पुनरुपन्यास इति द्रष्टव्यम् । अंशभेदस्याचष्यत्व इति । उपाधिविरहरूपांशभेदस्यबध्यस्व इत्यर्थः । क्षणमात्रमपसरणमवीति । मृषावादिमतमपरमर्थकञ्चुकाश्रयणादेकं कैदयां सहते । भास्करमते तु ताञ्चदपि न सहत इत्यर्थः । कायवस्थायामेवेति । मूलकारणदशाध्यतिरिक्तदिशायामित्यर्थः। अनीश् वातमिति । अन आणने । आनीति सत्वरक्षणाननसंबन्धकथनादिति भावः । विनाशहेतुवैयर्यप्रसङ्गादिति । प्रलयहेतुभूतसंजिहीर्षादिवैयर्थप्रसङ्गादित्यर्थः । तद्वत्प्रसङ्गादसमञ्जसमिति । तद्वस्मसङ्गात्--शून्यत्वप्रसङ्गादियर्थः । असच्छब्द वाच्यमपीति । कार्यावस्थमित्यनुषज्यते । अधिकरणद्वयेन निर्णीत इति । “ असदिति चेत् ", " अपीतौ → इत्यधिकरणद्वयेनेत्यर्थः । तदभावस्येति । सत्वभावस्येत्यर्थः । इति न विलक्षणलधिकरणम् ।