पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाधप्रकाशिक ६४३ (३) शिष्टापरिग्रहाधिकरणम् एतेन शिष्टापरिग्रह। थपि व्याख्यतः २-१-१३ तथा प्रति हीति ! शिष्टाश्च ते अरिग्रहश्चेति व्याख्याने पूर्वोक्तप्रधान कारणादस्यापि शिंष्टपरिग्रहः सिद्धयति । शियैरपरिगृहीता इति स्थाने तु वक्ष्य गणानां वैशेषिश्चदिमतानामेव शिष्टपरिगृहीतत्रम् , पूर्वोक्तम्स्य प्रधानकारणवादस्य तु शिष्टपरिगृहीतस्त्रमित्येव प्रतीतेरिति भावः । प्रतिवन्द्या समाधत्ते च कथं धर्मशास्र परिगृहीतस्येति । ननु, ‘‘ मीमांसा न्यायविस्तरः " इतेि न्यायमतस्य परिगृही तवेऽपि वैशेषिकमतस्य परिगृहीतत्वं नेत्याशङ्कयाह – नैयायिका वैशेषिकयेति । शङ्कते-कारणत्वस्येति । [पर ?] भाष्ये परमाणुकरणमtद इत्यादिन । परमाणुस्व- कीर्तनेनास्यदपि शङ्करणं सूचितम् । अझ्पाधिकपरिमणयोर्हि तन्तुपदादिषु । उपादानोपदेशभावो दृष्ट: ; न तु वैपरीत्यं दृष्टम् । अतस्त्रसरेणुप्रभृतिषु पृथिवी- लोकादिपर्यन्तेषु कार्येषु परमाणूनामेत्र कारणास्वं युक्तम्; न तु कार्येभ्योऽधिक परेि माणस्थं प्रधानादेरियनन्दगिरिणोक्तमनुवदति तर्ककुशलताप्रसिद्धेरिति । इति शिष्टापरिग्रहाधिकरण म् (४) (५) भोक्त्रापथाधिकरणम् भोकनाषतेरविभागश्चेत् स्थाल्लोकवत् । २-११४ चरमो विचार इति । ‘ न ह वै सशरीरस्येऽयुक्त ३] त्यर्थः। ने स्वसाधारणतयेति । भोक्तृत्वं किं सशरीरवंप्रयुक्तम् ? उन्न, कर्मपारतन्त्र्यपयुक्त मिति चिन्ताया एव [g? ] तदधिकरणत्यस्यादिति भावः । यत्त्रिभेदस्त्विति । संभोगप्राप्तिरित्यस्य भोक्तूIषतेरिति सूत्रस्य चेत्यर्थः । भुक्तिपाद इति । "भावं जैमिनिः-' इति सूत्र इति भावः । भाष्ये प्रचुरक्षन्दशक इति । दन्दशूकशब्दो दन्दश्यत इत्यवयवयुपस्य दंशंभशकादिपरः; न तु रूढ्या सर्षपर हंति द्रष्टव्यम् । 81