पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४२, श्रीrङ्गमनुजपुनि विरचिता? भोग्यस्य भोक्तृतापत्तिमिति । एकअञ्चोपादेयत्वेन भोक्तृनेययोरुपान भूतत्राक्षरन्यतया अत्रतृभोग्धयोः परस्परभेदप्रसङ्ग इत्याशङ्कय, एफसमुद्रपदनक्षतया समुद्रादनन्ययोरपि फेनतरङ्गयोः परस्परभेदत्र भक्तृभोग्यव्यवस्थेति परिहृतमित्यर्थः।। त्रयाणामपि वाचक इति । कारणान्तर्गतशयविद्योपाध्युपहितस्येति कुटुप्त्रियाभिहितानां त्रयाणामपि परामर्शादिति भावः । इति भवत्रापञ्चिकरणम् । (६) तदनन्यत्वाधिकरणम् तद्नन्यस्वमारम्भणशब्दादिभ्यः २-१-१५ सदसखमिति मत्रं शिक्षणीयं स्यादिति । ‘न विलक्षणत्वात् ' इत्यादिषु प्रपञ्चस्यापि प्रञ्चवाविशेषेण तच्छब्देन प्रपञ्चस्यापि परामर्शः संभवतीति भावः} अन्मान्नस्य झारणादनन्यत्रं स्यादिति । कार्यय कर्णनयन नाम कार्य शब्दोपलक्षितस्य सर्वमधस्य कणशब्दुपलक्षितत् सत्रादनन्यत्रमितेि पर्यत्र सेिनार्थ इति भावः । पत्नपुष्याद्युपादानत्वमिति । शश्वगतपत्रपुष्पथुशदन- मेित्यर्थः । ननु सखागतपत्रपुष्पाणां चन्द्रगुप्तस्य प्रमाणाभावात् चन्द्रोपदानकख- भवेऽपि, प्रपत्स्यात्रियगतस्त्रमेव न ब्रह्मागतवमित्यत्र प्रमभवत् ? प्रयुः ब्रह्मण पञ्चोपदनयग्राहकभुतिमा’ तदुपक्षितस्य प्रेक्षण उपक्ष नवं वक्तुं सुशकमिति चेन्न-प्रह्मणो निर्विकारस्त्वऽतिबलेन तदसंभवात् । न च विकारस्य रमथिंकवत् तदविरोध इति वाच्यम्, अद्योप्यपारमार्थिकवासिद्धेतश्रनिर्वाहयोगादि।त भावः । ययातिरेणेति । “ भावे चोपलब्धेः " इति सूत्रे भाव इत्येतदुपलब्धेरभ्युप- लक्षणम् । उपरुद्धेरिस्येतत् भवस्याप्युपलक्षणम् । तथाच भावे उपलब्धौ च भावादुपलब्ध्यर्थः । ततश्च कारणभावे कार्यरथ भाव रोपडधौ कार्योष लब्धेव कार्यस्य कणादनन्यत्वमिति व्याख्यातमित्यर्थः। धूमाग्न्योरिंति । अग्नि माव एव धूमस्य भावः आलोकोपलम्भे सस्येव रूथोपलम्भ इयेकैकसवेऽपि