पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका । तदनन्यत्राधिकरणम् २-१-६) ६४३ धूमस्यभ्युपलम्भानुविधाथ्युपलम्भविषयभावाः रूपस्य चलोकसद्भवानुविधायि सद्भवाभावश्च न व्यभिचार इति भाव ! जातिव्यक्त्योरनेकान्तनाच्चेति । यद्यपि जास्युथलम्भ एव युक्त्युपलम्भ इति न नियमोऽस्ति ; दूरस्थादिदोषवशेन म्वत्राह्मणस्य चग्रहेऽपि व्यक्तिग्रहणसंभवत् - तञ्जाप्यसति बाधके तदुपलम्भाभु त्रिधाभ्युपलम्भघवमस्तीति भावः । निरधिष्ठानभ्रमसंभयनिराकरणेनेति ।

  • स्वरूनदिष्ठस्व घटने दुर्घटनत।

यह दिवं पुनरित चतस्रो हि गतयः असल्यविद्याया वदितुमनवस्थापरिहृतौ मारवेततुर्यः स्फुटमसदधिष्ठानसरणं ।" इति दसक्तरमित्यर्थः । सामान्यरूपमिति । जातिरूपमित्यर्थः । उपाधिरूपमिनि । अर्थक्रियाकारित्र - प्रमविषयस्व - तद्योग्यत्वादिरूपमित्यर्थः। तदधस्थतन्त्यादिभाध एव प्राप्तग्णादिकार्यदर्शनादिति । पटवस्थमन्त्र दित एव प्राधरणादिलक्षणस्य षटकार्थस्य दर्शनात् तन्वादिरेव प्रवणदेः करणम् न तन्वादिष्ठयतिरेकेण भ्रष्टादिः कश्चिदस्तीत्यर्थः । निर्विषयत्वप्रसङ्गमेवोपपादयति सव्यं हीति । तत्र दूषणमुक्तमितेि । "सस्यपि ए इस्यादिन, “ सर्वद। कारकव्यापारेण नोपरन्तव्यम् ” इत्यन्तेन भायेणेत्यर्थः । भाष्ये, न हि घटार्थमारोपित इति । ननु वर्णनित्यत्वपक्षे उच्चारण विशेषाणां वर्णविशेषव्यञ्जकवनियमवत् करकव्यापारेष्वपिं अभिध्यङ्गयनिग्रमोपपतेः (' वर्णनित्यबषलेऽपि १) रविकिरणैर्युगपदभिव्यङ्गघयोर्नाल्योपलवयोः अदीपप्रभया उपलवस्यैवभिव्यक्तिः, न नैश्यस्य, वियति विक्षिप्तकूपजलाशौर्यजलस्रयोः रविकिरणैः सहोपलब्धावपि कूपान्तरत्रस्थितिसमये रविकिरणैर्जलयस्यैव भिठ५क्ति रित्यादिव्यवस्थादर्शनात् अवस्थानां प्रतिनियक्षज्यत्रकट्यङ्गयत्वमुपपद्यत इति चेत् उच्यते । केयमभिव्यक्तिः ३ ज्ञानं चेत्, तदा दण्डचक्रादिमेलनस्य घज्ञान- 1, इदं द्रक्ष्यनित्यस्वपक्षेपीरयेवम्भूतं सत् करकळ्यापारेष्विऽतः प्राक् स्यात् ।