पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ श्रीरङ्गरसानुजमु निविशचिना। कारणत्वापस्या नादपनयनानन्तरं धटश/नादयो न स्युः आवरणापनमुचेत्, घटं सभघ्या किम्वरणमपनीयते ? ननु मृदि पूर्वस्थित पिण्डावस्था तम्यां नियमेन स्थिता/या अपि घंटाघस्थाय आवरणम् । तदवृक्षत्वात् सा तदा न प्रतीयते । घटसामध्य पिण्डावस्थोपमर्दे सति तिलपीडनेन तैलमिव, अवघातेन तण्डुल ३ , दोहनेन पय इव, खननेन कूपजलमिव, क्षालनेन पgशौक्ल्यमिव प्रतीयते । न च तथा सति मुद्रपातानन्तरमपि घटावस्थायाः प्रतीतिप्रसङ्गः । तदावरणभूताक्षः पिण्डानथाया अपि तिरोहितत्वादिति वाच्यम् - मुद्रपाताभिव्यक्तायाः कपाल वेस्थायाः तदावरणत्वात् । कारणेऽभिव्यक्ततायाः कस्यश्चित् ययथाश्रः तत्त- सकलकर्यावस्थान्तरावरणस्वभ्युपगमात् । । न च तथा सति कपालेषु कदाचित् घटकरणमेलने सति घटावस्याभिव्यक्तिमसङ्गः; ३ZIथी: । कपकनेि चूर्णीकृत्य अलमृदन्तरसंयोजनमर्दनव्यापरैः मार्दवं प्रापय्य दण्डश्च दिमेलने धटवर्थभिव्यक्ति दर्शनात् । न च दग्धपटान पुनः पटभानो न दृश्यत इति वाच्यम् - तद्भस्मना क्षितितलपतितानां क्षितिप्ररूढकासतरुफलपरिणतौ क्रमेण तेषां पटभायोषपतैः । न च तन्वधस्थायाः पटावस्थाचरणबस्यं वक्तव्यत्वात् विरमन्वधटे रक्तरोधन राकानास्पदे पटावस्थाभिव्यक्तं स्यादिति वाच्यम् ; फळबलेन कुविन्दसंयोग- विशेषरहिततनवस्थायास्तदवारकवकल्पनात् । तस्मादविशेषित { विशेषित|?} वा। पूर्वकार्यावस्यैव घटपटादृ३स्थानमावरणमिति । नैतद्युक्तम् । तथातथा परिण/इशालिनी पटवस्थ। कुविन्दव्यापार प्रागपि यथादृष्टेन स्थूलेनैव रूपेण सती तन्तुवेनाव्रियते, उप्त कूर्भाव सं चितेन रूपेण सती। नाथः, यथादृष्टरूषयाः पटावस्थायातन्तुषु कुविन्दव्यापारात् प्राक् व्यस्तेषु समस्तेषु वा, विप्रकीर्णेषु संहतेषु चा पर्यायधृत्यसंभवात् । न द्वितीयः यथादृष्टपष्टावस्थाया; आगन्तुकापरिहारात् । न च वाच्यम् , अनादिरेव सा ५८ । वस्या अद्यतनेषु तन्तुषु न वर्तते ; किंतु मूलकण इति - तथा सति यत्रेदानीं भविष्यधर्टमादुर्भाद्रप्रदेशे तन्तवो न सन्ति, तन्नघणाभावेन तदभिव्यक्तिपसङ्गात् ।। न च तत्र या काचन कार्यावस्थास्ति ; सैववरणं स्यादिति वाच्यम् ; तस्याः कुविन्दव्यापारानन्तरमपि सर्चनवर्जनीयत्वेन सर्वदा पुनरभिव्यक्तिकप्रसङ्गात् । तस्मात् कार्याणि सेवण्यपि सादीन्येनेति भावः ।