पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाधप्रकाशिका (तदनन्यस्याधिकरणम् २-१-६) ६४५ मिथ्यात्वे हेत्वन्तरमिति । मिथ्यास्वं तु सदस’ लक्षणयत् अन्यत ज्ञाननिवर्यस्त्रादिकमिति भावः । व्यतिरेकिणं हेतुमाहेति । उपलव्धविनाश योगित्वलक्षणं व्यतिरेकहेतुमाहेत्यर्थः । पक्षेऽपि साधितत्वेनेति । प्रतिपन्नोषाधौ बाधितत्वरूपोपाधेः पक्षवृत्तदेन सघनेटमपकसदिति भावः । उपसंहादितात्पर्य- लिङ्गस्य प्रागनुतिया यथोक्तशब्देन परामशों न संभवतीत्यस्वरसदाहि - यह कि शब्दत इति । यद्यपि, “ न चांगमावतार्थस्य प्रत्यक्षविरोधः शङ्कनीयः ’ इति ग्रन्थस्योपरि, ‘ किं शब्दतः प्रतीत्यभावत " इति पक्षस्य ' नोस्थितिः संभवति तथापि संभावनामात्रेणैवमुक्तमिति द्रष्टव्यम् । जीचालून [ वादि] पक्षमिति । “ तदधीनत्वादर्थवत् " इति सूत्रे, " अधि चास्मिका सा बीजशक्तिरख्यस्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी सुषुप्तिः " इत शांकरभाष्यं व्याचक्षाणेन चाचस्पतिन, " जीबधिं करण|ऽप्यविद्या निमित्तय! विषयतया वेश्वरमञ्जयत इति ईश्वराश्रयेयुच्यते ; म स्वधासथा; विद्यास्त्ररूपे ब्रह्मणि तदनुपपत्ते: ?इति प्रतिपदनात् ,-तत्रैव, न वयं प्रधनवत् अविद्यां सर्वजीवेषु एकभाचक्ष्महे ; येनैवमुपालभ्यैमहि। किंतु इये प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योपुञ्चते, तस्यैव सा अविद्याऽपनीयते, न जीवान्तरस्य । भिन्नधि करणयोर्विद्यविश्वयोरविरोधात् । तत् कुतः समस्तसंसारोच्छेदप्रसङ्गः ? न चाविद्यो पधिभेदधीन जीधभेदः, जीवभेदाधीनोऽविद्यभेद इति परस्परश्रयात् उभय सिद्धिरितिं सांप्रतम् - अनादित्वात् बीजकूरादिवदुभयसिद्धेः । अविद्यवमात्रेणै- कबव्यवहारः ” इति प्रतिपादनात् , - तथा, की ज्योतिरुपक्रमातु " इति सूत्रे, ‘‘ योनिं योनि ' मिति वीप्सावशात् योनिशब्दिताबिद्य प्रतिजीवं भिद्यते " इति आचक्षत- मोक्तेश्च वचस्पस्यभिमतं जीवाज्ञानपक्षमुपन्यस्यतीत्यर्थः । [ अविद्याश्रयत्वेने त्यादि ! ] अविद्याश्रयत्वोपपत्तिरित्यन्तभाष्यस्यैवैतावानर्थ इति भावः ; काल्पनि कत्वोपपत्तिरित्यस्य जन्मजराभरणादिकाल्पनिकस्वपरतयोतत्र व्याख्यास्यमानस्यादिति द्रष्टव्यम् । अशुद्धिविषयभ्रमेणेति । शुद्धस्याविद्याश्रयस्यासंभवात् अशुद्धयधीनापि अवद्य, अविद्यधीना चाशुद्धिरित्यर्थः।