पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४६ श्रीरङ्गरामानुजमुनिविरचिताः भेदवदेऽप्यकौशलं विवक्षितमिति । सबहुमानवलोकनकर्तृणमित्यर्थः । उभयतेऽपि भ्रष्टैरिति । भalन्तःस्थस्य मतान्तःस्थचट्समानलिप्सयोभयतो अष्टा पश्यभावादित्यर्थः । भाष्ये आगतोऽसि मदीयं मार्गमिति । ब्रह्मज्ञानधाद- मित्यर्थः। या जीवभेदकल्पिका इति । बद्धमुक्षवस्थाहेतुनय जीघश्रयतय च या अविद्य: संमतिपन्नाः तासामेव जीवभेदकर पकभवमस्तीति पक्ष्मभूव तकल्प कस्य 'सदाश्रयस्यासंभवादिनि पूवक्त्रदृषणेनैत्र दृश्यतीत्यर्थः । तनश्च पूर्वदूषणे जाग्रति कथं पक्षान्तरेषन (स इति न चेदनीयम् ; यद्यप्यत्र झल्पिकाबिद्या इति बहुश आवृत्या पठ्यते, तस्य च निर्वाहः संभवति, तथापि प्रविवेशयेत्रमित्व रहितः पठ एत्र समीचीन: ; लेख $दोषदन्यथा पठ इति द्रष्टव्यम् । पूर्वपूर्व जीवभयाश्रयाविति । पूर्वपूर्वजीवभध आश्रयो निर्मितं यस्या इति बहुत्रीहिः । श्रमाश्रय इत्यर्थ इति । रजतकल्पकत्वं रजसश्रयःश्रयस्त्रमिति जीवपकत्वमपि जीवविषयभ्रश्रश्रयस्त्रभिसि भावः । स्वेनैव सापेक्षभादिति । स्धस्यैव स्वपेद्भवे । आमाश्रयत्वमित्यर्थः । एतद्विभागहेतुरिति । सर्वज्ञम्यापि तस्य, मायिनं तु ' इति माधिस्ववेगनात् मथात्रिञ्चयभेदेऽस्तीति प्रतिपादनादिति भावः । तस्याश्च धमर्थमादिति । भाषायाः इच्छाधीनदर्शनानुपपतेरपरमार्थस्वाचाविकृतमेव तद्दर्शननि:यर्थः । वक्ष्यमाणमनुम नगर्भमिति। “ बन्धमोक्षव्यवस्था स्वपरव्यवस्थश्च स्वाविद्याकलितः " इति यमणानुमानैः काल्पनिकलस्य सिद्धिं मनसि निधाया- हेत्यर्थः । तं च भेदवदेनं चेति । जीवज्ञानवादिमते शरीराणां भिन्नभिन्न जीवैरारभवस्या मयैवात्मत्रन्तीयनभ्युपगमादिति। भाधः । ने च प्रथमतृतीययोरप्यनु- मानयभेदवादिनिरासक वं किं न स्यादिति वाच्यम् - तन्मते, अपारमार्थिकत्वात् कल्पितादिति हेतोरसंप्रतिपन्नवादिति द्रष्टव्यम् । सोपाधिकस्थलात्यया पदिष्टत्वेति । प्रतिपन्नपाधी निषेधेन मिथ्यावसधकस्यावर्तमानमहेतोः सोपाधि क्वम् , मिथ्याचश्य प्रत्यक्षादिभिबधःब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे साध्ये मिथ्याखस्य मिथ्यास्यंसाधनात् व्यहतिः, ब्रह्मणो व्यधर्तमानवत् व्यावर्तमानता/था। अनैकान्यमित्यादिदृषुभि द्रष्टव्यानि ? यदि वाधमात्रमेव हेतुरिति । यदि बध मात्रमेवोपाधिरित्यर्थः । ग्रथा दुर्दिने सायंकालभ्रमान्वित इति । मनु दुर्दिने साय कठश्रमस्थले दुर्दिनरूपकालस्यैवोपाधिशब्दवाच्याघिष्ठमवात् देशकालयोरुपा