पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिकी ( तदनन्यस्त्रधिकरणम् २-१-६ ।। ६४७ धिवव्यभिचारस्य नेदमुदाहरणमिति चेत् - सत्यम् ; अध्ययमन¥लयतिरिक्त स्यैवोपाधिमिति तात्पर्यात् । देशभ्रमे झाल उपाधिरिति । सायंकाले काञ्चीदेशे प्राप्त इति कलि उपाधिः। श्वन्यां सायंकालः संगूरु इति देश उपाधिरिति द्रष्टग्रम् । प्रमाणमुक्तमितेि । अषाधितं दृश्यमानमिति । भाव्येण प्रत्यक्ष प्रमाणमुक्तमित्यर्थः । सा प्रतीतिर्भिध्या चेदिति । सा प्रतीतिर्भान्तिध्वेदिथर्थः । अन्तिजनकथपक्षेऽपि कार्यकारणभवसिद्ध एवेति दुधपे सस्येव दूपान्तरमाह - बाध एवेति । भाष्ये खस्तिकाश्रितहेम्नोऽप्यनुवृत्तेरविरुद्धेति । ननु कथमाश्रयभूतस्य हेम्न आश्रितस्य स्वरितकम्य च [अभेदः । त ? ] कथं स्वस्तकहेनैयप्रतीति- र्घटनामिति चेत्, न, गोस्वस्य (हेम्नः !) स्वस्तिकावयत्ररूआस्वेऽपि देशवादित् [अपृथविभज्ञतया ६] सत्वेन स्वतकं द्रक्ष्यमितिधत् हेमति प्रतीौ विरोधाभास दित्यत्र तात्पर्यात् । न हि परशरीरगत आत्मेति । अपरोक्षश्वे च चेष्टादि- भिरनुमीयमानत्वं न स्यादिति भावः । ननु चेसनादयस्थ जडत्वदर्शनात् सर्वचेतन। नामनन्यत्वमित्यस्य प्राभनुक्तात् यच चेतनदिति भाष्यं न संपवतीत्याशङ्कयाह सर्व चेतनजातमहमेवेत्यादिना । अनिष्टप्रसङ्गमाहेति । मोक्षार्थश्रवणार्थम्रयते अविद्याकार्थवस्योभयधाद्यसंप्रतिपन्नत्वे हेतुर्विधया अनुमानरूपवभधात् तर्करूरवं चाच्यमिति भावः । अभनिन्येव सा पश्वादिति । यदीनः पूर्वं कया. ये मुक्तिनस्ति, केषांचिमुक्तस्त्रप्रतिपादिापि श्रुतिः स्वमाद्यतुर्येत्यर्थः । यद्वा निर्विशेषज्ञानस्येति ! पूर्व {स्मिन् ?] पथे निर्विशेषज्ञानस्य ज्ञातृत्वज्ञातृगतत्वयोरभावात् न प्रतिभासव्यवहारं प्रति हेतुत्वमित्युक्तम् । द्वितीये तु प्रतीयमानतया प्रकारान्तरेण वा ने हेतुव्यमित्युच्यत इति भिदा ।। पारमार्थिकापारमार्थिकशब्दाविति । प्रतिभासव्यवहारादेः पारमार्थिकापारमार्थि कवयोर्विषयाबीनखादिति भावः । तथात्वेन तेषामानन्थमिति । न्यूनाधिक भावेनानन्यमित्यर्थः । अत्र केचित् - “ दश धष्टाः , सहसे मष इति संख्याधवं दृश्यत इत्यानन्त्याक्षेपभाष्यस्य, अनन्यं दर्शयितुमिति तार्यवर्णनम्युक्तमिति वदन्ति। दश घटाः सन्तुं माषा इत्युक्तमिति । न स्वैकरूप्येण दश धाः दश माषा इति , सहसे घटाः सहस्त्रं माष इति चोक्तमित्यर्थः ।