पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४८ श्रीरङ्गरामानुजमुनिविरचिस । सिद्धान्ते - प्रतिजनतोऽभिप्रायमिति । ध्यानस्य विवक्षितत्वात , “ संगति यामनध्याने " इति गमनेपदः। ननु भाष्ये, वचेत्यस्य वाक्पूर्वकेण व्यवहारेणे- त्यर्थः कथं वैर्णित इत्याशङ्कयाह - अजहल्लक्षणयेति । उभयोरपि हेतुत्वायेति । वाक्शब्दिताभिलषभस्य नामधेयप्रयोजनस्वेऽपि विकारप्रयोजनस्वभावत् अजहल्लक्षणय ध्यवहृषभक्षति भावः । जात्युक्तिरिति ।।

  • धर्मस्य तदतदूपविकल्पानुपपत्तितः ।

धर्मिणस्तद्विशिष्टस्त्रभने नित्यसमा भवेत् ॥ इति तरूक्षणम् । अत्रस्थैवोत्पतैिरित्यभ्युपगमादिति । ननु घटस्वघस्थया एवो परिझपवे याबद्धष्टावस्थम् , उपद्यत इति व्यवहारः स्यात्; न तु उत्पन्न इति ; उत्पत्तेरनतीतवत् । मृत्पिण्डं भ६थतीत च स्यात्; न तु, नष्ट इति ; नश- स्थानतीतदिति चेत् - न, अष्टवस्थागताञ्चक्षणसंबन्धः घटवावस्थस्योपतेः पूर्वावस्थस्य नश इयभ्युपगमेनादोषात् । ननु यंस्यागन्तुकवनाथक्षणसंबन्धश्च, ने तस्योचंतिः; यस्य न द्रव्यस्य नागन्तुकस्वम् नाद्यक्षणसंबन्धश्च, तस्योपचिपॅरितिं ?] येकविंरुद्रा काचन परिभाषा हृता स्यादिति चेत् - मैं; श्रुतियुक्त्यनुसारिण्या ईयाः परिभाषाय एव शोभनत्वात् । पृथगुत्पॅसिनिरपेक्षा इति । ननु, ‘छन्दांसि यज्ञः कैतवो तांनि भूतं भव्य यचं वेदा वदन्ति ", "‘छन्दांसि जज्ञिरे तस्मात् " इत्यादीनां गुणक्रियो त्पत्तिप्रतिपादनम् , नामरूपंव्याकरणप्रतिपादकश्रुतीनाम् , गुणकणधूपरिग्राहि- सर्वलोकप्रत्यक्षादिप्रमाणानाचें विरोधप्रसङ्गात् । अन्ततो गच सर्वस्यापि ब्रह्मपृथकी सिद्धथा पृथैस्थितिप्रतिपत्तिकथनहीवेन ब्रह्मव्यतिरिक्तस्यापि उपयभाधप्रसन्नेन संबंप्रमाणसंक्षोभापतेः । न च अपृथकॅसिद्धस्य द्रश्यंस्योपतिसंभवेऽपि द्रव्यभिन्न योधसिस्तीति वाच्यम् - विनिगमकभावान् सर्वप्रकरणविरोधस्याविशिष्टत्वादिति चेत् - संज्ञेयम् ; ने द्रव्यव्यतिरिक्तानामगन्तुकंधमीणमुत्थतिरपलषितुं शक्यते । अभूवाभवनरूपोपले लकवेदसिद्धतयlऽपलपितुर्मेशेधेयवत् । अपितु द्रव्ये तादृशो पत्तिनभ्युपगन्तुं शक्यते । यदि वैशेषिकादिरीत्या मृदादिव्यतिरिक्तं तंदुत्पंध द्रव्यान्सरमभ्युपेयते, तदा कारणगुणप्रक्रमेण तस्य गुरुवन्तराधिॐणतया गुरुवर्द्ध