पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( तदनः पवधि हरणम् २१६) ६४३ गुष्पमुषश्श्येत । अपिच महति फनकसूत्रे कन्यथसशृङ्कले व लोहकॉरैः संग्रथ्यमाने सन्नन्तश खण्डसूत्राणेि खण्डद्वलानि च जायन्त इत्यभ्युपगतयम् । अन्यथा किंचिद्ग्रथनानन्तरमुपरिसूत्रशैलरूपधने परित्यक्ते प्रथितभागे सूनशुद्धलब्धवहारो न स्यात् ; महासूत्रध्रुखलग्रथननन्तरं खण्डिते तस्मिन् सूत्रशृङ्खलयबद्ध के स्यात् । एवं च यत्रोर्युभरिखण्डसूत्रधूळप्रथनक्रमेण महासूत्रऽङ्गलग्रथनं सभापितम् , तत्र खण्डसूत्रध्रुङ्गळहून्दधे महसूत्रङ्कलमभ्युपगम्येत । तल सूत्रशूललनिर्माणार्थं यावत् सुवर्ण कालथसं स ले इकाइहस्ते दतर, तायत उपदानस्य गुरुवम् , तदाढ्यखण्डमुत्रश्चन गुरुयानि, तदारब्धसूत्रमृद्नां प्रत्येकं गुरुयानि, तदधमहसूत्रशृङ्गुगुरुवं चेत्यतिमहृसरं गुरुमुद्भ्येत । तस्मा' सृषिंडखण्डसूत्रशुङ्कलयतिरिक्तं घटशरावमहसूत्रशुङ्गः तस्वनो नास्ती स्येवाभ्युपगतनयम् । किञ्चोभयसंमतिपयवस्थथेयोपपौ अंवस्थातर द्रव्यान्त स्थाश्रुतकरुपने गौरवत्, पूर्वाहे मुपिण्डात्मया स्थितैवं मृन् अपराहे घटयः 'मसां भजत इत्यबाधितप्रत्यभिज्ञासिद्धत्रय सतो द्रव्यंग्यरपतिर्नास्ति । ततयति वादम् अवस्थाभत्रनिबन्धन। इयतैव नः संरम्भ इति न कश्चित् दोषः । सद्वारकत्वादविरोध इति । एकस्मिन् ब्रह्मणि अनेकवावस्थायाः सद्वक वादिति भावः । तस्यादिसाधारणं परमर्थिकं च परिहरमाह - कालभेदांच- विरोध इति । ननु विरलतन्वारब्धपटे एकस्मिन्नेव काले कथमेकांवानेकवयो- ऍगपदुषछग्भः ? एकस्मिन् धर्मिणि विरूद्धधर्मद्वयासंभवादिति चेत्-न; एकस्मिक्षेत्र वृक्षे भूलवधच्छेदकभेदेन संयोगतदभावपस्ववत् कुविन्दकरितसंयोगविशेषवच्छेदेन तन्तुषु पटत्वमेकवच, तन्तुववच्छेदेनानेकत्ववेत्युपपत्तेः । नतु कुविन्दकारित- संयोगः तन्तुदसंकीर्णा एवेति कथं विदधर्मवच्छेदकत्वमिति चे - ने ; एकर सिन्नेव बी आर्देन्धनप्रभववद्दिवच्छेदेन व्याप्तेःतदसंकीर्णवहिवच्छेदेन स्याप्यभावस्य च, आईंन्धनमभवद्वित्ववच्छेदेन व्याप्यभ्वषच्छेदत्रवति वझिल्वे अविशेषितवह्खिवावच्छेदेन व्याप्यतावच्छेदकत्वाभावस्य च वृथभ्युपगमत् । एवं कार्यकारणानन्यवादेऽपि एकसिन्नेव द्रव्ये तन्सुवावस्थाप्रपकसंयोगविशेषघच्छेदेन तन्तुवम्, तन्नुत्क्षावच्छेदेननेकवच, ५टत्वप्रापकंसन्तुसंयोगविशेषावच्छेदेन पटस्त्रज्ञ 82