पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका { अन्तराधिकरणम् १-९-३) ४३ दिति प्रदर्शनार्थं श्रुनोपनिषत्क्रत्यधिकक्षरोपादानमिति श्रुत्यन्तरप्रतिपाद्यमानावि २ादिकेति भाप्यभिप्राय इति भावः । ततश्च श्रुतोपनिषत्केत्यनेनायमर्थः कथं लभ्यते, तत्रह्मण इत्युक्त कुतो न लभ्यत इति शङ्का पराकृतः । तृलस्य सर्वतो मुखत्वात् आवृतिरलङ्कार इति द्रष्टव्यम् । तत्क्रतुन्यायविरोध इत्यभिप्रायेणेति । प्राप्यस्य परमपुरुषस्य उपासनविषयत्वावश्यम्भावादिति भावः । ननु, * अथ यदुचैवा स्मिन् शव्यं कुर्वन्ति यदु च नेति पूर्वत्राक्ये अस्मिन्नित्येकवचननिर्देशान् छ्थम्, तेऽर्चि धमेवाभिसंभवन्तीति उक्तिरित्याशंक्य पूर्ववाक्यस्थस्यास्मिन्नित्यंशस्य जात्यभिप्रायत्वान्न दोषः इत्यभिप्रथन्नह - अर्चिषमेवेत्येतत्पूर्वमिति । नन्वस्यामुपोसलविद्याया – मर्चिरदिगतिप्रतिपादनं व्यर्थम् । 'तद्य इत्थं विदुर्थे चेमेऽरण्ये श्रद्धा तप इयुसित ति पञ्चाििवद्यावाक्यसिद्धत्वात् । न च, आचायैस्तु ते गतिं वक्त'ति गतेराचार्यवक्तव्य त्वेनामिभिरुपदिष्टत्वात् आचार्येण गतिरुत्तेति वाच्यम्, अग्रयो व किमर्थ तथोचुरिति पर्यनुयोगस्य तत्रापि समत्वात् इत्यत्राह – पञ्चाशिविद्येति । ननु श्रुतोपनिषत्त्र गत्यभिधानं कथमपुिरुषस्य परमात्मत्वसाधकम्, अििभः सुखविशिष्टब्रह्मोपासन मुपदिश्य तच्छेषत्वेन, ' आचार्यस्तु ते गतिं वक्त ' ति आचार्यवक्तयत्वेनोक्ता गतिः आचार्येणोपदिष्टत्येतावताऽक्षिपुरुषस्य ब्रह्मत्वे क्रिमायातः, अग्न्युपदिष्टसुखवेिशिष्ट विद्याया ब्रह्मविद्यात्वमात्रेणापि अर्चिरादिगत्यभिधानस्य सङ्गतत्वात् । न चान्युपदिष्ट सुखविशिष्टस्य ब्रह्मत्वे सिद्धे सुखविशिष्टभिधानादेव चेति सूत्रेोक्तन्यायादेवाक्षि पुरुषस्यापि ब्रह्मत्वं सिद्धमिति वाच्यम्-तथात्वे श्रुतोपनिषत्कसूत्रवैयथ्र्यापतेः। न वेदमपि सूत्रमभ्युपदिष्टसुखविशिष्टस्यैव ब्रह्मपरत्वसाधझमिति वाच्यम्, एतस्य सूत्रस्य साक्षादक्षिपुरुषब्रह्मत्वोपपादकत्वस्यैव अन्थकृदभिमतत्वात् इति चेत्-उच्यते । । अथ यदुचैवास्मिन् शब्यं कुर्वन्ती'त्य इदंशब्दस्याक्षिपुरुषविद्यानिष्टविषयत्वस्य परित्यागा योगेनक्षिपुरुषस्य साक्षात् ब्रह्मत्वसाधकत्वात् । अनवस्थितेरसंभवाच नेतरः १-२.१८. ननु हृदयस्य कथं गोलकादिप्रदेशवर्तीन्द्रियकन्दत्वमित्याशैक्य, शतं चैका चेत्यादिप्रतिपन्ननाडीद्वारा कन्दत्वमभिप्रयन्नाह-शतं चैकाचेति ।