पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५० श्रीरङ्गरामानुजमुनिविरचिता । तदवच्छेदेनैकवदंति पटत्यसतुवयोरेवत्वनेषवये समावेशोपपतेर्न कश्चित् दोषः। एवमुपादानपादेययोः तृणच्छदिरिष्टकप्राक (योश्चान्यस्त्रे ऽपि तृणस्व उदिष्टदिसमावेशे अविरोधो द्रष्टव्यः । इथस्तु विशेषः - छदिरि तृणन दीर्घतनुत्वाद्यकारस्य, प्राकारे इष्टकानां चतुःश्रवश्चकारस्य चानुपलभ "घ । पटे त्वविरस्तन्वार्धे तन्तुवतद /कृतिविशेषतदनेकवनमनुपलम्भः, विरलभ्स्थरब्धे- वृषलभ इति भाष्ये सदेवेदमिदानीमिति । अन्न वक्तव्यं प्रथमसूत्र एवोक्तम् । सदेव, एकमेव, अद्वितीयमिति वाक्यस्य (क्यस्यैवकरैः३) सजातीयविजातीयस्वगत भेदनिषेधः क्रियत इति मतेऽनुपपत्तिमाह –न हि सजातीयेति । कार्येणयोरनन्यवर्च लब्धमित्याह -आस्मन बहूभवनं संकल्प्येतीति पाठश्चेत् , समीचीनः । शङ्क मिशेषच्युदासक्षवदिति । ननु, " सेये देवता "इत्युत्श्रुतिसंदर्भस्य २ यष्टिः - प्रतिपादनमुखेन निखिलजगदुपादानवप्रतिपादनद्र एकविज्ञानेन सर्वविज्ञानप्रति निर्वहणार्थप्रवृत्तयः कथं पूर्वसंदर्भप्रतिपादिसर्थिशङ्गविशेषयुदlवकत्वमिति चे संत्यम् । तस्यापि संभवतस्यायोगव इति भावः । चेतनांशैक्याभूषषमभि प्रयंतंह – नामरूपविभागभावेनैकवमिति । सच्छब्दस्य जगत्परत्वे तदैक्षतेत्यादिभिर्विरोध इत्यभिप्रपन्नह-बटुभवनसंकल्परूपेक्षणमिति पाठश्चेत्, समीचीनः। स तु कारणघस्थायामेकस्मादिति । शरीरशरीरिभवस्य भेदगर्भ स्वादिति भावः । शुल. इस्किटथोरिति । स्तिकघटयोरुपपदयोः शक्तौ गम्यूमनांयां हन्तेर्थे । हस्तिनो भष्टः । हस्तिनं हन्तुं शक्तं इत्यर्थः । एवं जैवाष्टम्योर इयपि द्रष्टव्यम् । शकि लिङ् चेति । शक्यंथंपार्श्विकर्थवृतेर्धातोः लिङ् च चकारात् ऋद यl३ भवन् खलु भारं वहत् । भवता खलु भागे बढञ्यः । वोडु शक्य इत्यर्थः । कृतप्रत्ययान्तामिति । अन्तरशब्दो विशेषताची । कृपस्यय विशेषणम् , कुल्यप्रत्ययानामित्यर्थः । ‘कृयश्च' इत्यनुमृतेः । भाष्ये पाचकादि- ध्यगत्येति । कदापि पाकिमकुर्वंति शक्तिमत्रेण यत्न पत्रकंशब्दः प्रयुज्यते, सत्र पाचक्रशब्दस्य रक्षणेत्यर्थः; न तु तदस्त्रिकपालभावमात्रेण पचक्रशब्दस्य लक्षणेति