पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (नश्यत्वाधिकरणम् २-१-६ } ६५१ मन्तव्यम् । “ तृजादिषु वर्तमानक लोपवनमध्यपः वेदाध्ययनार्थम् " इति वार्तिकन पूर्वपक्षे कृख, ५ | वं? बलियोने दीनदयेषस् " इति ओर्तिकेन धावर्थस्य वर्तमानत्वाभावेऽपि घुलादिप्रत्ययसधुवस्य समर्थितत्वादिति द्रष्टवग्रम् न चैवं सुप्ते शश्वदिश54मुख्यत्ववत् सुप्तस्थानीयप्रलयदश/पन्ने सन्मत्रब्रह्मणि सर्वज्ञादि शब्दस्य सार्वदिकञ्चनाभावेऽपि साधुल्वसंभवात् ३/नस्थे नित्यत्वं न सिध्येद् । न हि यः शास्त्रज्ञः, तमानयेयुक्ते शास्त्रज्ञानस्य नित्यत्वमस्ति । न वा तद्दशायां ज्ञान मस्तीति वाच्यम् -- “स्वभात्रिकी शनिबलक्रिया चं” इत्यत्र भवार्थल्युडन्तज्ञानादि शब्द५ शक्त्यर्थम्भवेन लक्षणभावश्यग्भावादिति भावः । यद्वां अध्येष्यमाणशस्त्रे अधीतविस्मृतशस्त्रे व शास्त्रज्ञ इति प्रयोगभावेन शास्त्रज्ञदिशब्दस्य वस्तुतो वर्तमानविषयवभेध। सुषुप्तदौ तदप्रयोगश्च वर्तमानस्वोपचरात् लक्षणया । अत् एतसृpस्रजि पुरुषे स्रग्विशब्दस्य व्यवहारभावात्, अकुर्वंति मृत्पिण्डे कार्यजनन- मिमेितस्य कारणशब्दस्य ने मुख्यत्रम्; तदा तप्रियोगस्तु लाक्षणिक इति मीमांसकः अकुर्वदशायां . चक्षशब्दो लाक्षणिक एव । न वेह तथाऽऽश्रणं युक्तम् ; मुख्यार्थवे संभवथुपचरस्यान्यायवादिति भावः । काशस्य कुशस्वेन कुशंस्थानेऽवननमिति । यद्यपि कशस्य कुशम्याघलघनं काशकुशांबलवत्- तथापि प्रकृते अस्यार्थस्योचितस्थादेवमुक्तमिति द्रष्टव्यम् । प्रत्यभिज्ञाप्रत्यक्ष सिद्धानन्यस्त्रमिति । प्रत्यभिज्ञरूपप्रत्यक्षसिद्धानन्यस्वमित्यर्थः । भवे चोपलब्धेः २ ११६. समानाधिकरण्येन प्रस्यभिज्ञानस्याभिभूतस्वे युक्तिंमlह-समवायिकारणनु वृत्तिमिति । स्वपक्षासार्थकत्वादिति । सिद्धान्तासधकवादित्यर्थः । न हि घटस्थे जल इति । यद्यपि हिपत्वस्य पृथिवीत्त्रदिवत् कुण्डलादथवे कुण्डले च सस्त्रयु गमेन कुण्डलं हिरण्यमिति नोपादानोपादेयाभेदसाधिक-सथापि पिण्डावस्थं तदेव हिरण्यं कुण्डलमभवदिति प्रत्यभिज्ञाया अस्सिन् सूत्रेऽभेदसघकवेन विवक्षितत्वादिति भावः । सन्वाच्चापरस्य २-१-१७ सोऽयमिति . ज्ञानं प्रत्यभिज्ञेति । प्रत्यभिज्ञा हि द्विविध- तदर्थ विशेष्यका इदमर्थविशेषणिका, इदमर्थविशेष्यका तदर्थविशेषणिका चेति ।