पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है? ५.२ श्रीरङ्गरामानुजमुनिविरचित यदा संस्कारस्य । प्रधान्यमिन्द्रियस्योपसर्जनस्वम् , तदा तदर्थविशेष्यंकरवम् } इन्द्रियस्य तु प्राधान्ये इदमर्थविशेष्यकव तदर्थविशेषणकवचे । नतश्च पूर्वसूत्रे, ‘तदेव हिरण्यं कुण्डलमभवत् ' इति प्रत्यभिज्ञायाः प्रमाणतयोपादानात् तदर्थविशेष्य- कत्वम् । अहिंसस्तु भूत्रे, ‘सदेध सभ्येद' निति श्रस्यर्थस्य विवक्षितत्वात् इदर्थस्य विशेष्यत्वम् , सद्रपतचत्तेर्विशेषणत्वमिति मतमाश्रित्यैवमुक्तमिति द्रष्टव्यम् । सोऽयमिति या प्रत्यभिज्ञा स पूर्वोक्ता । अयं स इति याः प्रत्यभिज्ञा सा अलीच्यते इति पाठश्चेत् समीचीनः । अयं स इति ज्ञानमभिज्ञ | मा अत्रोच्यत इति पाठे तु न समीचीन्यम् । अत एव, " अयं स इति विपरीत- प्रत्यभिज्ञ । " इति सर्वार्थसिद्धे। ध्यबहृतम् । श्रुति सिद्धमिति वाचारम्भणमिनि भूतिसिद्धमित्यर्थः । यद्यपि ज्ञानव्यपदेशभेदेन पूवोत्तरसूत्रयोर्भिद। पूर्वमेव वर्णिता । तथापीह शानव्यपदेशयोः श्रुतिसिद्धवकसिद्धत्वरूपविशेषान्तरमप्यस्तीति प्रदर्यंत इति द्रष्टव्यम् । असदिति चेत्रः प्रतिषेध म्त्रस्य । २११८. प्रदेशेषु नित्रहमाह तदैकायटिति ग्रंथस्यानन्तरं घृते शेतीति प्रती औपादानं दृश्यते । न तस्य प्रयोजनं पश्यामः । कालविशेषविशिष्टदेशविशेष- स्वमिति । यस्मिन् देशे यस्मिंन् काले पैरैः घटाभावोऽभ्युपगम्यते, तत्कालविशिष्ट- देशविशेघवमेव धष्टात्यन्ताभाव इत्यर्थः । अत्रत्वविशेपितदेशान्तरसंसर्गेति परिच्छिन्नस्य घटस्य युगपत् देशद्वयेऽप्यवस्थासुमशक्तस्य देशान्तरसंसगऽस्य देशस्था घटस्थन्ताभाव इत्यर्थः। सश्चिते सतीत्यर्थ इति । साधितप्रये सतीत्यर्थः। ततश्च साधितवे दृष्टान्तोपन्यासेन साधीनीयांशभावत् दृष्टान्तवैफल्ये स्यादिति शङ् परास्ता। पटवर २-१-१९. यथ विशिष्टे प्रस्तुनीति । यथा चिदचिद्विशिष्टे अंशिभूते ब्रह्मणि एकत्वम् विशिष्टस्य कुतनस्य व्यक्तित्वात् , विशेषणत्वेनांशभूतानां चिंद चितां प्रस्येकं भेदः एवं विशिष्टचस्थानीयं दैवम्, विशेषणस्थानीयं तन्तुवमित्यभिप्रायः । छेत्त्र- तन्तुवृतिना परस्वेनेति । तन्तुष्वेव हन्तुवावच्छेदेनानेकत्वं पटवर्छेदेनैकच मित्यर्थः । ननु अतिरिक्तपद्यानभ्युपगमे सन्तुषु पeांशत्वव्यवहारः कथम् ?